अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान॒ तत्र॒ तन्तुं॑ परमे॒ष्ठी त॑तान। तत्र॑ शिश्रिये॒ऽज एक॑पा॒दोऽदृं॑ह॒द्द्यावा॑पृथि॒वी बले॑न ॥
स्वर सहित पद पाठरोहि॑त: । द्यावा॑पृथि॒वी । इति॑ । ज॒जा॒न॒ । तत्र॑ । तन्तु॑म् । प॒र॒मे॒ऽस्थी । त॒ता॒न॒ । तत्र॑ । शि॒श्रि॒ये॒ । अ॒ज: । एक॑ऽपाद: । अदृं॑हत् । द्यावा॑पृथि॒वी इति॑ । बले॑न ॥१,६॥
स्वर रहित मन्त्र
रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान। तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन ॥
स्वर रहित पद पाठरोहित: । द्यावापृथिवी । इति । जजान । तत्र । तन्तुम् । परमेऽस्थी । ततान । तत्र । शिश्रिये । अज: । एकऽपाद: । अदृंहत् । द्यावापृथिवी इति । बलेन ॥१,६॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 6
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
(रोहितः) सब के उत्पादक परमात्मा ने (द्यावा पृथिवी) द्यौ, आकाश और पृथिवी को (जजान) उत्पन्न किया है। (तत्र) वहां उन दोनों में (परमेष्ठी) प्रजापति परमात्मा ने (तन्तुम्) विस्तारशील प्रजा या प्रकृति को या वायुरूप सूत्र को (ततान) फैलाया, उत्पन्न किया। (तत्र) उस पर (अजः) अजन्मा (एकपादः) एक मात्र सर्वाश्रय, स्वरूपप्रतिष्ठ, परमात्मा ही स्वयं (शिश्रिये) उसमें आश्रय रूप से वर्तमान रहा, उसने (बलेन) अपने विक्षोभकारी बल से (द्यावापृथिवी) आकाश और पृथिवी को (अदृंहत्) दृढ़ता से स्थापित कर दिया। अपने अपने स्थान पर नियत कर दिया।
टिप्पणी -
(तृ०) ‘एकपाद्यो’ इति पैप्प० सं०। (तृ०) ‘तस्मिन् शि’ इति मै० ब्रा०॥
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें