अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 28
सूक्त - ब्रह्मा
देवता - अग्नि
छन्दः - भुरिगनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
समि॑द्धो अ॒ग्निः स॑मिधा॒नो घृ॒तवृ॑द्धो घृ॒ताहु॑तः। अ॑भी॒षाड् वि॑श्वा॒षाड॒ग्निः स॒पत्ना॑न्हन्तु॒ ये मम॑ ॥
स्वर सहित पद पाठसम्ऽइ॑ध्द: । अ॒ग्नि: । स॒म्ऽइ॒धा॒न: । घृ॒तऽवृ॑ध्द: । घृ॒तऽआ॑हुत: । अ॒भी॒षाट् । वि॒श्वा॒षाट् । अ॒ग्नि: । स॒ऽपत्ना॑न् । ह॒न्तु॒ । ये । मम॑ ॥१.२८॥
स्वर रहित मन्त्र
समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः। अभीषाड् विश्वाषाडग्निः सपत्नान्हन्तु ये मम ॥
स्वर रहित पद पाठसम्ऽइध्द: । अग्नि: । सम्ऽइधान: । घृतऽवृध्द: । घृतऽआहुत: । अभीषाट् । विश्वाषाट् । अग्नि: । सऽपत्नान् । हन्तु । ये । मम ॥१.२८॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 28
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
(अग्निः) अग्नि के समान तेजस्वी ब्रह्ममय अग्नि इस आत्म में अब (सम्-इद्धः) खूब अच्छी प्रकार प्रदीप्त हो गया है और वह (घृतवृद्धः) घृत से बढ़ी हुई और (घृताहुतः) घृत की आहुति से प्रदीप्त अग्नि के समान (सम् इधानः) सदा अच्छी प्रकार जलता ही रहे. वही (अभीषाट्) सर्वत्र सब पदार्थों को विजय करने वाला (विश्वाषाड्) समस्त विश्व का विजय करने हारा परमेश्वर भी विजयी राजा के समान (सप-त्नान्) शत्रुओं को (ये मम) जो मेरे प्रति द्वेष बुद्धि रखते हैं उनको (हन्तु) मारे, नाश करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें