Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 18
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - पञ्चपदा परशाक्वराभुरिक्ककुम्मत्यतिजगती सूक्तम् - अध्यात्म प्रकरण सूक्त

    वाच॑स्पत ऋ॒तवः॒ पञ्च॒ ये नौ॑ वैश्वकर्म॒णाः परि॒ ये सं॑बभू॒वुः। इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्परि॒ रोहि॑त॒ आयु॑षा॒ वर्च॑सा दधातु ॥

    स्वर सहित पद पाठ

    प॒ते॒ । ऋ॒तव॑: । पञ्च॑ । ये । नौ॒ । वै॒श्व॒ऽक॒र्म॒णा । परि॑ । ये । स॒म्ऽब॒भू॒वु: । परि॑। रोहि॑त: । आयु॑षा । वर्च॑सा । द॒धा॒तु॒ ॥१.१८॥


    स्वर रहित मन्त्र

    वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः। इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन्परि रोहित आयुषा वर्चसा दधातु ॥

    स्वर रहित पद पाठ

    पते । ऋतव: । पञ्च । ये । नौ । वैश्वऽकर्मणा । परि । ये । सम्ऽबभूवु: । परि। रोहित: । आयुषा । वर्चसा । दधातु ॥१.१८॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 18

    भावार्थ -
    हे (वाचस्पते) वाचस्पते ! परमात्मन् ! (ये) जो (पञ्च) हमारे शरीरों का परिपाक करने हारे या पांच (ऋतवः) ऋतुएं, वर्ष में ऋतुओं के समान शरीर में पांच ज्ञानेन्द्रियें (नौ) हमारे (वैश्वकर्मणाः) समस्त कर्मों और क्रियाओं को करने हारे होकर (ये) जो (परि संबभूवुः) उत्पन्न होते हैं वे पांचों इन्द्रियें और (प्राणः) प्राण (इह एव) इस देह में ही (नः सख्ये अस्तु) हमारे साथ मित्रभाव में रहें। हे (परमेष्ठिन्) परमेष्ठिन् ! प्रजापते ! सर्वोत्पादक ! (तं त्वा) उस तुमको (रोहितः) रोहित, उच्च-गति को प्राप्त ज्ञानी पुरुष सूर्य के समान (आयुषा वर्चसा) आयु और तेज से (दधातु) धारण करे।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top