अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 36
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - निचृन्महाबृहती
सूक्तम् - अध्यात्म प्रकरण सूक्त
उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति। ति॒रः स॑मु॒द्रमति॑ रोचसेऽर्ण॒वम् ॥
स्वर सहित पद पाठउत् । त्वा॒ । य॒ज्ञा: । ब्रह्म॑ऽपूता: । व॒ह॒न्ति॒ । अ॒ध्व॒ऽगत॑: । हर॑य: । त्वा॒ । व॒ह॒न्ति॒ । ति॒र: । स॒मु॒द्रम् । अति॑ । रो॒च॒से॒ । अ॒र्ण॒वम् ॥१.३६॥
स्वर रहित मन्त्र
उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति। तिरः समुद्रमति रोचसेऽर्णवम् ॥
स्वर रहित पद पाठउत् । त्वा । यज्ञा: । ब्रह्मऽपूता: । वहन्ति । अध्वऽगत: । हरय: । त्वा । वहन्ति । तिर: । समुद्रम् । अति । रोचसे । अर्णवम् ॥१.३६॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 36
विषय - ‘रोहित’ रूप से परमात्मा और राजा का वर्णन।
भावार्थ -
हे रोहित ! परमेश्वर ! (त्वा) तुझे (ब्रह्मपूताः) ब्रह्म वेदमन्त्रों से पवित्र (यज्ञाः) यज्ञ (उत् वहन्ति) धारण करते हैं, तेरा गौरव दर्शाते हैं। (हरयः) हरण करने वाले घोड़े, जिस प्रकार मार्ग में रथ को ढो ले जाते हैं, या सूर्यकिरणें जिस प्रकार आकाश में सूर्य को वहन करती हैं उसी प्रकार (अध्वगतः हरयः) मोक्ष मार्ग पर विचरण करने वाले = हरि मुक्त जीवगण (त्वा वहन्ति) तुझे अपने हृदय में धारण करते हैं। जीवात्मन् ! तू (समुद्रम् तिरः) समस्त कामनाओं को प्रदान करने वाले, समस्त आनन्दों के सागर परमात्मा को प्राप्त करके (अर्णवम् अति) अन्तरिक्ष को पार करके सूर्य के समान, तू भी इस संसार-सागर को पार करके (रोचसे) अति प्रकाशित होता है। राजा के पक्ष में—हरयः = विद्वान् या अश्व। यज्ञ = राष्ट्र।
टिप्पणी -
(द्वि०) ‘वसुजित् गोजित संघनाजिति’ (तृ०) ‘द्रविणानि सप्ततिः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। रोहित आदित्यो देवता। अध्यात्मं सूक्तम्। ३ मरुतः, २८, ३१ अग्निः, ३१ बहुदेवता। ३-५, ९, १२ जगत्यः, १५ अतिजागतगर्भा जगती, ८ भुरिक्, १६, १७ पञ्चपदा ककुम्मती जगती, १३ अति शाक्वरगर्भातिजगती, १४ त्रिपदा पुरः परशाक्वरा विपरीतपादलक्ष्म्या पंक्तिः, १८, १९ ककुम्मत्यतिजगत्यौ, १८ पर शाक्वरा भुरिक्, १९ परातिजगती, २१ आर्षी निचृद् गायत्री, २२, २३, २७ प्रकृता विराट परोष्णिक्, २८-३०, ५५ ककुम्मती बृहतीगर्भा, ५७ ककुम्मती, ३१ पञ्चपदा ककुम्मती शाक्वरगर्भा जगती, ३५ उपरिष्टाद् बृहती, ३६ निचृन्महा बृहती, ३७ परशाक्वरा विराड् अतिजगती, ४२ विराड् जगती, ४३ विराड् महाबृहती, ४४ परोष्णिक्, ५९, ६० गायत्र्यौ, १, २, ६, ७, १०, ११, २०, २४, २५, ३२-३४, ३८-४१, ४२-५४, ५६, ५८ त्रिष्टुभः। षष्ट्यचं सूक्तम्॥
इस भाष्य को एडिट करें