अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 3/ मन्त्र 20
ऋषिः - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
45
ये अत्र॑यो॒अङ्गि॑रसो॒ नव॑ग्वा इ॒ष्टाव॑न्तो राति॒षाचो॒ दधा॑नाः। दक्षि॑णावन्तः सु॒कृतो॒ यउ॒ स्थासद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥
स्वर सहित पद पाठये । अत्र॑य: । अङ्गि॑रस: । नव॑ऽग्वा: । इ॒ष्टऽव॑न्त: । रा॒ति॒ऽसाच॑: । दधा॑ना: । दक्षि॑णाऽवन्त: । सुऽकृत॑: । ये । ऊं॒ इति॑ । स्थ । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥३.२०॥
स्वर रहित मन्त्र
ये अत्रयोअङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः। दक्षिणावन्तः सुकृतो यउ स्थासद्यास्मिन्बर्हिषि मादयध्वम् ॥
स्वर रहित पद पाठये । अत्रय: । अङ्गिरस: । नवऽग्वा: । इष्टऽवन्त: । रातिऽसाच: । दधाना: । दक्षिणाऽवन्त: । सुऽकृत: । ये । ऊं इति । स्थ । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् ॥३.२०॥
भाष्य भाग
हिन्दी (4)
विषय
पितरों के कर्तव्य का उपदेश।
पदार्थ
(ये) जो तुम (अत्रयः)सदा प्राप्तियोग्य, (अङ्गिरसः) ज्ञानवान्, (नवग्वाः) स्तुतियोग्य चलनेवाले, (इष्टवन्तः) यज्ञ, तप, वेदाध्ययन आदि वाले, (रातिषाचः) दानों की वर्षा करनेवालेऔर (दधानाः) पोषण करनेवाले [हो]। (उ) और (ये) जो तुम (दक्षिणावन्तः) दक्षिणा [प्रतिष्ठा के दान] वाले (सुकृतः) सुकर्मी जन (स्थ) हो, वे तुम (अस्मिन्) इस (बर्हिषि) उत्तम आसन पर (आसद्य) बैठकर (मादयध्वम्) आनन्द करो ॥२०॥
भावार्थ
जो विद्वान् महर्षिविद्याप्रचारक धर्मात्मा और बहु प्रतिष्ठित होवें, गृहस्थ आदि लोग सत्कार करकेउनको प्रसन्न करें ॥२०॥
टिप्पणी
२०−(ये) यूयम् (अत्रयः) सदा प्राप्तव्याः (अङ्गिरसः) अगिगतौ-असि, इरुडागमः। ज्ञानिनः (नवग्वाः) अ० १४।१।५६। णु स्तुतौ-अप्+गम्लृ गतौ−ड्वप्रत्ययः। स्तोतव्यचरित्राः (इष्टवन्तः) अ० २।१२।३। यज्ञतपोवेदाध्ययनादिमन्तः (रातिषाचः) भजो ण्विः। पा० ३।२।६२। इति बाहुलकात् षच सेचने−ण्वि। धनानांवर्षयितारः (दधानाः) पोषणं कुर्वाणाः (दक्षिणावन्तः) प्रतिष्ठादानोपेताः (सुकृतः) सुकर्माणः (ये) (उ) चार्थे (स्थ) भवथ (आसद्य) उपविश्य (अस्मिन्) (बर्हिषि) उत्तमासने (मादयध्वम्) हृष्टा भवत ॥
विषय
यज्ञों में पितरों का आह्वान
पदार्थ
१.हे पितरो! (ये) = जो आप (अत्रयः) = काम, क्रोध व लोभ से रहित हो, अङ्गिरस:-अंग प्रत्यंग में रसवाले व अंगारों के समान दीप्त तेजवाले हो, (नवग्वा:) = स्तुत्य गतिवाले, (इष्टावन्तः) = यज्ञशील, (रातिषाच:) = दान की क्रिया से समवेत [युक्त] हो और (दधाना:) = धारणात्मक क्रियाओंवाले हो। २. (दक्षिणावन्त:) = प्रशस्त दक्षिणवाले, (सकृत:) = पुण्यकर्मा ये जो आप (उ) = निश्चय से (स्थ) = हो, वे आप (अस्मिन् बर्हिषि) = इस हमारे द्वारा आयोजित यज्ञ में (आसद्य) = आकर (मादयध्वम्) = आनन्द अनुभव करो अथवा इस यज्ञ में उपस्थित होकर हमारे हर्ष का कारण बनो।
भावार्थ
यज्ञों में 'अत्रि, अंगिरस्, नवग्व, इष्टावान्, रातिषाच, दधान, दक्षिणावान् व सुकृत्' पितरों की उपस्थिति हमारे उत्साह को बढ़ानेवाली होती है।
भाषार्थ
(ये) जो आप (अत्रयः) त्रिविध दुःखों से रहित (अङ्गिरसः) प्राण-विद्यावेत्ता, (नवग्वाः) नवीन-नवीन विज्ञानों में गतियोंवाले, (इष्टावन्तः) अभीष्टों को प्राप्त, (रातिषाचः) विद्याओं के प्रदान में प्रसक्त, (दधानाः) प्रजामात्र का धारण-पोषण करने वाले, (उ) तथा (ये) जो आप (दक्षिणावन्तः) दक्षिणाएं प्राप्त करने योग्य, और (सुकृतः) सुकर्मी पितर (स्थ) हो, वे आप (अद्य) आज (अस्मिन्) हमारे रचाये इस (बर्हिषि) यज्ञ में (आसद्य) विराजमान होकर (मादयध्वम्) अपने-आप को प्रसन्न कीजिये, और हमें भी प्रसन्न कीजिये।
विषय
स्त्री-पुरुषों के धर्म।
भावार्थ
(ये) जो (अत्रयः) अत्रि अर्थात् त्रिविध तापों से रहित (अंगिरसः) अंगारों के समान तेज से चमकने वाले, वर्चस्वी (नवग्वाः) नवनवीन या नयी नयी वाणी, उत्तम ज्ञानोपदेशों को प्राप्त करने या प्राप्त कराने वाले अथवा नवों प्राणों के वश करने वाले, (इष्टावन्तः) यज्ञ करने हारे (राति-साचः) दान देने, पवित्र दान ग्रहण करने हारे और सबको (दधानाः) धारण पोषण करने वाले हैं (ये उ स्थ) और जो आप में (दक्षिणावन्तः) दक्षिणा वाले, दानशील, क्रियाकुशल (सुकृतः) पुण्यकर्मा (स्थ) हैं वे सब आप एकत्र विराज कर (अस्मिन् बर्हिषि) इस आसन या यज्ञ में (मादयध्वम्) प्रसन्न रहो।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
अथर्वा ऋषिः। यमः मन्त्रोक्ताश्च बहवो देवताः। ५,६ आग्नेयौ। ५० भूमिः। ५४ इन्दुः । ५६ आपः। ४, ८, ११, २३ सतः पंक्तयः। ५ त्रिपदा निचृद गायत्री। ६,५६,६८,७०,७२ अनुष्टुभः। १८, २५, २९, ४४, ४६ जगत्यः। (१८ भुरिक्, २९ विराड्)। ३० पञ्चपदा अतिजगती। ३१ विराट् शक्वरी। ३२–३५, ४७, ४९, ५२ भुरिजः। ३६ एकावसाना आसुरी अनुष्टुप्। ३७ एकावसाना आसुरी गायत्री। ३९ परात्रिष्टुप् पंक्तिः। ५० प्रस्तारपंक्तिः। ५४ पुरोऽनुष्टुप्। ५८ विराट्। ६० त्र्यवसाना षट्पदा जगती। ६४ भुरिक् पथ्याः पंक्त्यार्षी। ६७ पथ्या बृहती। ६९,७१ उपरिष्टाद् बृहती, शेषास्त्रिष्टुमः। त्रिसप्तत्यृचं सूक्तम्॥
इंग्लिश (4)
Subject
Victory, Freedom and Security
Meaning
O Pitaras, parental seniors, who are Atris, free from the threefold suffering of body, mind and soul, Angirasas, vibrant scholars and scientists of energy, Navagva, innovative and progressive, Ishtavanta, experts in achieving what is valuable and desirable, Ratishacha, abundant in wealth, knowledge and positive generosity, thereby bearing noble gifts of creativity, sustaining the common human family and deserving deep gratitude, noble masters of holy action, pray come, join our yajna, be seated on this vedi and rejoice with us (in anticipation of still higher achievements).
Translation
Ye who are Atris, Angirases, Navagvas, having sacrificed, attached to giving, bestowers, and who are rich in sacrificial fees, well-doing-do ye revel, sitting on this barhis.
Translation
May in our Yajna be delightened those amongst you, O elders, who are free from three pains, who are shining like flames, who are compitent in all dexterities, who are pleadged to yajnas, who are benevolent, who are experienced and who supporting all are righteous.
Translation
Ye elders, ever accessible, learned, praiseworthy, continual sacrifices, givers of liberal gifts, nourishers, guerdon grantors, devout and pious, sit in this Yajna (sacrifice) and be ye joyful!
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
२०−(ये) यूयम् (अत्रयः) सदा प्राप्तव्याः (अङ्गिरसः) अगिगतौ-असि, इरुडागमः। ज्ञानिनः (नवग्वाः) अ० १४।१।५६। णु स्तुतौ-अप्+गम्लृ गतौ−ड्वप्रत्ययः। स्तोतव्यचरित्राः (इष्टवन्तः) अ० २।१२।३। यज्ञतपोवेदाध्ययनादिमन्तः (रातिषाचः) भजो ण्विः। पा० ३।२।६२। इति बाहुलकात् षच सेचने−ण्वि। धनानांवर्षयितारः (दधानाः) पोषणं कुर्वाणाः (दक्षिणावन्तः) प्रतिष्ठादानोपेताः (सुकृतः) सुकर्माणः (ये) (उ) चार्थे (स्थ) भवथ (आसद्य) उपविश्य (अस्मिन्) (बर्हिषि) उत्तमासने (मादयध्वम्) हृष्टा भवत ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal