अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 18
सूक्त - भृगुः
देवता - अग्निः
छन्दः - निचृदनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
समि॑द्धो अग्न आहुत॒ स नो॒ माभ्यप॑क्रमीः। अत्रै॒व दी॑दिहि॒ द्यवि॒ ज्योक्च॒ सूर्यं॑ दृ॒शे ॥
स्वर सहित पद पाठसम्ऽइ॑ध्द: । अ॒ग्ने॒ । आ॒ऽहु॒त॒: । स: । न॒: । मा । अ॒भि॒ऽअप॑क्रमी: । अत्र॑ । ए॒व । दी॒दि॒हि॒ । द्यवि॑ । ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥२.१८॥
स्वर रहित मन्त्र
समिद्धो अग्न आहुत स नो माभ्यपक्रमीः। अत्रैव दीदिहि द्यवि ज्योक्च सूर्यं दृशे ॥
स्वर रहित पद पाठसम्ऽइध्द: । अग्ने । आऽहुत: । स: । न: । मा । अभिऽअपक्रमी: । अत्र । एव । दीदिहि । द्यवि । ज्योक् । च । सूर्यम् । दृशे ॥२.१८॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 18
भाषार्थ -
(आहुत अग्ने) आहूति प्राप्त हे अग्नि ! (सः) वह तू (नः) हमारे (मा अभि अपक्रमीः) अभिमुख होकर क्रव्याद् रूप में निन्दनीय आक्रमण मत कर। (द्यवि) प्रतिदिन (अत्र) इस पृथिवी पर (एव) ही (दीदिहि) प्रकाशित हो, ताकि (ज्योक्) चिरकाल तक (सूर्यम् दृशे) सूर्य को हम देखें।
टिप्पणी -
[द्यवि = द्यवि द्यवि अहर्नाम (निघं० १।९); तथा द्युः अहर्नाम (निघं० १।९); अग्नि में यदि यथोचित आहुतियां दी जांय तो यक्ष्म आदि से हमारी अकालमृत्युएं नहीं होती। अन्यथा क्रव्याद् का निन्दनीय अवाञ्छित आक्रमण होता रहता है। इसी लिये गार्हपत्याग्नि सदा घर में रहनी चाहिये,—ऐसा विधान है]।