अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 47
सूक्त - भृगुः
देवता - अग्निः
छन्दः - पञ्चपदा बार्हतवैराजगर्भा जगती
सूक्तम् - यक्ष्मारोगनाशन सूक्त
इ॒ममिन्द्रं॒ वह्निं॒ पप्रि॑म॒न्वार॑भध्वं॒ स वो॒ निर्व॑क्षद्दुरि॒ताद॑व॒द्यात्। तेनाप॑ हत॒ शरु॑मा॒पत॑न्तं॒ तेन॑ रु॒द्रस्य॒ परि॑ पाता॒स्ताम् ॥
स्वर सहित पद पाठइ॒मम् । इन्द्र॑म् । वह्नि॑म् । पप्रि॑म् । अ॒नु॒ऽआर॑भध्वम् । स: । व॒: । नि: । व॒क्ष॒त् । दु॒:ऽइ॒तात्। अ॒व॒द्यात् । तेन॑ । अप॑ । ह॒त॒ । शरु॑म् । आ॒ऽपत॑न्तम् । तेन॑ । रु॒द्रस्य॑ । परि॑ । पा॒त॒ । अ॒स्ताम्॥२.४७॥
स्वर रहित मन्त्र
इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्। तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ॥
स्वर रहित पद पाठइमम् । इन्द्रम् । वह्निम् । पप्रिम् । अनुऽआरभध्वम् । स: । व: । नि: । वक्षत् । दु:ऽइतात्। अवद्यात् । तेन । अप । हत । शरुम् । आऽपतन्तम् । तेन । रुद्रस्य । परि । पात । अस्ताम्॥२.४७॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 47
भाषार्थ -
(वह्निम्) रोग को प्रवाहित करने वाले, (पप्रिम्) रोग द्वारा उत्पन्न क्षति को पूरित करने वाले (इन्द्रम्) परमैश्वर्यवान् परमेश्वर का (अनु आरभध्वम्) निरन्तर आलम्बन करो, (सः) वह (वः) तुम्हें (अवद्यात्) गर्ह्य अर्थात् निन्दनीय (दुरितान्) दुःखफलक रोग से (निर्वक्षत्) छुड़ाएगा, निर्मुक्त करेगा। (तेन) उस की कृपा द्वारा (आपतन्तम्) आक्रमणकारी (शरुम्) जीर्ण-शीर्ण कर देने वाले रोग को (अपहत) दूर करो या उस का पूर्णतया हनन करो, (तेन) उस की कृपा द्वारा (रुद्रस्य) रुद्ररूपी रोगकीटाणु के (अस्ताम्) फैंके (शरुम्) विनाशक बाण को (अपहत) दूर करो या उस का पूर्णतया हनन करो, और (परि पात) अपनी सब ओर से, रक्षा करो (४७)।
टिप्पणी -
[पप्रिम् = प्रा यूरणे। शरुम्= शॄ हिंसायाम्। परमेश्वरोपासना द्वारा उसकी कृपा का आह्वान कर, दुःखों से छुटकारा पाने का यत्न करते रहना चाहिये]।