अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 40
सूक्त - भृगुः
देवता - अग्निः
छन्दः - पुरस्तात्ककुम्मत्यनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यद्रि॒प्रं शम॑लं चकृ॒म यच्च॑ दुष्कृ॒तम्। आपो॑ मा॒ तस्मा॑च्छुम्भन्त्व॒ग्नेः संक॑सुकाच्च॒ यत् ॥
स्वर सहित पद पाठयत् । रि॒प्रम् । शम॑लम् । च॒कृ॒म । यत् । च॒ । दु॒:ऽकृ॒तम् । आप॑: । मा॒ । तस्मा॑त् । शु॒म्भ॒न्तु॒ । अ॒ग्ने: । सम्ऽक॑सुकात् । च॒ । यत् ॥२.४०॥
स्वर रहित मन्त्र
यद्रिप्रं शमलं चकृम यच्च दुष्कृतम्। आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत् ॥
स्वर रहित पद पाठयत् । रिप्रम् । शमलम् । चकृम । यत् । च । दु:ऽकृतम् । आप: । मा । तस्मात् । शुम्भन्तु । अग्ने: । सम्ऽकसुकात् । च । यत् ॥२.४०॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 40
भाषार्थ -
(यत्) जो (रिप्रम्) कुत्सित कर्म, (शमलम्) चित्त की शान्ति को समाप्त कर देने वाला कर्म, (यत् च) और जो (दुष्कृतम्) दुराचार (चकृम) हमने किया है, तथा (यत्) जो (संकसुकात् अग्नेः) शवाग्नि की चञ्चल ज्वाला या यक्ष्म से कष्ट हुआ है (तस्मात्) उस सब से छुड़ा कर (आपः) व्यापक परमेश्वर तथा जल (मा) मुझे (शुम्भन्तु) पुनः सुशोभित कर दें।
टिप्पणी -
[रिप्रम् = कुत्सितम्, “लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः” (उणा० ५।५५)। शमलम् = शम् (शान्ति) + अलम्। आपः = परमेश्वर यथा "ता आपः स प्रजापति" (यजु० ३२।१) आपः =जल। अर्थात् परमेश्वरीय उपासना तथा जल चिकित्सा द्वारा यथासम्भव मन्त्र निर्दिष्ट दोषों का उपचार करना चाहिये। शवाग्नि की गर्मी की चञ्चल ज्वाला के कारण यदि कोई शारीरिक कष्ट प्राप्त हुआ है तो उसे जलचिकित्सा द्वारा स्वस्थ करना चाहिये। संकसुकः= चञ्चलः (उणा० २।३० = महर्षि दयानन्द); अस्थिर (उणा० २।३०; भट्टोजी दीक्षित), क्रव्याद् = मांस भक्षक अग्नि; संकसुक = चञ्चल शवाग्नि, वायु के झोंकों के कारण शवाग्नि की चञ्चल हुई ज्वाला। संकसुकः = सम् +कसि (गतौ)]।