अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 31
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्। अ॑न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑ ॥
स्वर सहित पद पाठइ॒मा: । नारी॑: । अ॒वि॒ध॒वा: । सु॒ऽपत्नी॑: । आ॒ऽअञ्ज॑नेन । स॒र्पिषा॑ । सम् । स्पृ॒श॒न्ता॒म् । अ॒न॒श्रव॑: । अ॒न॒मी॒वा: । सु॒ऽरत्ना॑: । आ । रो॒ह॒न्तु॒ । जन॑य: । योनि॑म् । अग्रे॑ ॥२.३१॥
स्वर रहित मन्त्र
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम्। अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥
स्वर रहित पद पाठइमा: । नारी: । अविधवा: । सुऽपत्नी: । आऽअञ्जनेन । सर्पिषा । सम् । स्पृशन्ताम् । अनश्रव: । अनमीवा: । सुऽरत्ना: । आ । रोहन्तु । जनय: । योनिम् । अग्रे ॥२.३१॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 31
भाषार्थ -
(अविधवाः) न विधवा अर्थात् जीवित पतियों वाली, (सुपत्नीः) उत्तम-पत्नियां - (इमाः नारीः) अर्थात् ये नारियां (आञ्जनेन=अञ्जनेन) अञ्जन, (सर्पिषा) और पिघले घृत के साथ (संस्पृशन्ताम्) संस्पर्श किया करें। (अनश्रवः) आसुवों से रहित अर्थात् सदा सुप्रसन्न (अनमीवाः) रोगरहित (सुरत्नाः) आभूषणों द्वारा सुभूषित, (जनयः) सन्तानोत्पादिका ये नारियां, (योनिम्) घर में (अग्रे) पतियों के आगे-आगे होकर (आरोहन्तु) चढ़ा करें, प्रवेश पाया करें।
टिप्पणी -
[आरोहन्तु = घर की नींव पृथिवीतल से ऊंची और सीढ़ियों वाली होनी चाहिये। योनिः गृहनाम (निघण्टु ३।४)। संस्पृशन्ताम् = अञ्जन द्वारा आंखों का तथा सर्पिः द्वारा शरीर का स्पर्श]।