अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 8
सूक्त - भृगुः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा॑ज्ञो गच्छतु रिप्रवा॒हः। इ॒हायमित॑रो जा॒तवे॑दा दे॒वो दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥
स्वर सहित पद पाठक्र॒व्य॒ऽअद॑म् । अ॒ग्निम् । प्र । हि॒णो॒मि॒ । दू॒रम् । य॒मऽरा॑ज्ञ: । ग॒च्छ॒तु॒ । रि॒प्र॒ऽवा॒ह: । इ॒ह । अ॒यम् । इत॑र: । जा॒तऽवे॑दा: । दे॒व: । दे॒वेभ्य॑: । ह॒व्यम् । व॒ह॒तु॒ । प्र॒ऽजा॒नन् ।॥२.८॥
स्वर रहित मन्त्र
क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः। इहायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥
स्वर रहित पद पाठक्रव्यऽअदम् । अग्निम् । प्र । हिणोमि । दूरम् । यमऽराज्ञ: । गच्छतु । रिप्रऽवाह: । इह । अयम् । इतर: । जातऽवेदा: । देव: । देवेभ्य: । हव्यम् । वहतु । प्रऽजानन् ।॥२.८॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 8
भाषार्थ -
(क्रव्यादम् अग्निम्) क्रव्याद् अग्नि को (दूरम् प्रहिणोमि) मैं दूर भेज देता हूं, (रिप्रवाहः) रिप्र अर्थात् पाप का वहन करने वाली क्रव्याद अग्नि, (यमराज्ञः) यमराजा की प्रजा को (गच्छतु) जाय, प्राप्त हो। (इह) यहां हमारे घर में (अयम् इतरः जातवेदाः) यह उस से भिन्न जातवेदस् (देवः) दिव्य अग्नि, (प्रजानन्) मानो जानते हुए के सदृश, (देवेभ्यः) देवों के प्रति (हव्यम्) हवियोग्य वस्तु (वहतु) ले जाय, उन्हें प्राप्त कराएं।
टिप्पणी -
[यमराज्ञः = यमराजा की प्रजा है, गृहस्थजन। गृहस्थ पितृयाण मार्ग है जहां कि मृत्युएं होती रहती हैं और पुनर्जन्म होते रहते हैं। अतः गृहस्थ मानो यमराजा के अधीन है, उस की प्रजा है। गृहस्थ में रिप्र की अधिक सम्भावना है। रिप्र= पापकर्म। अतः गृहस्थ में क्रव्याद् अग्नि की भी अधिक सम्भावना है। परन्तु जो सद्गृहस्थ जातवेदस् अग्नि की परिचर्या करते रहते है, वहां क्रव्याद् अग्नि की सम्भावना नहीं होती]।