अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 36
सूक्त - भृगुः
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
यत्कृ॒षते॒ यद्व॑नुते॒ यच्च॑ व॒स्नेन॑ वि॒न्दते॑। सर्वं॒ मर्त्य॑स्य॒ तन्नास्ति॑ क्र॒व्याच्चेदनि॑राहितः ॥
स्वर सहित पद पाठयत् । कृ॒षते॑ । यत् । व॒नु॒ते । यत् । च॒ । व॒स्नेन॑ । वि॒न्दते॑ । सर्व॑म् । मर्त्य॑स्य । तत् । न । अ॒स्ति॒ । क्र॒व्य॒ऽअत् । च॒ । इत् । अनि॑:ऽआहित: ॥२.३६॥
स्वर रहित मन्त्र
यत्कृषते यद्वनुते यच्च वस्नेन विन्दते। सर्वं मर्त्यस्य तन्नास्ति क्रव्याच्चेदनिराहितः ॥
स्वर रहित पद पाठयत् । कृषते । यत् । वनुते । यत् । च । वस्नेन । विन्दते । सर्वम् । मर्त्यस्य । तत् । न । अस्ति । क्रव्यऽअत् । च । इत् । अनि:ऽआहित: ॥२.३६॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 36
भाषार्थ -
(चेत्) यदि (क्रव्याद्) मांसभक्षक अग्नि (अनिराहितः) घर से निकाली नहीं गई तो (मर्त्यस्य) मरने वाले का (तत् सर्वम्) वह सब कुछ (न अस्ति) नहीं होता, अर्थात् (यत्) जो (कृषते) खेती से वह प्राप्त करता है, (यद्) जो (वनुते) दायभाग से प्राप्त करता है, (यत् च) और जो (वस्नेन) धन द्वारा (विन्दते) प्राप्त करता है, खरीदता है।
टिप्पणी -
[मन्त्र में "क्रव्याद्" अर्थात् मांसभक्षक रूप में यक्ष्मरोग का वर्णन अग्नि पद द्वारा हुआ है, शवाग्नि का नहीं। व्यक्ति जब यक्ष्म के कारण मर गया, तो उस का सर्वस्व, उस के लिये न रहा। वनुते =वन संभक्तौ। वस्नः = वसति येन सः = मूल्यम् (उणा० ३।६)]।