Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 24
    सूक्त - भृगुः देवता - मृत्युः छन्दः - त्रिष्टुप् सूक्तम् - यक्ष्मारोगनाशन सूक्त

    आ रो॑ह॒तायु॑र्ज॒रसं॑ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ स्थ। तान्व॒स्त्वष्टा॑ सु॒जनि॑मा स॒जोषाः॒ सर्व॒मायु॑र्नयतु॒ जीव॑नाय ॥

    स्वर सहित पद पाठ

    आ । रो॒ह॒त॒ । आयु॑: । ज॒रस॑म् । वृ॒णा॒ना: । अ॒नु॒ऽपू॒र्वम् । यत॑माना: । यति॑ । स्थ । तान् । व॒: । त्वष्टा॑ । सु॒ऽजनि॑मा । स॒ऽजोषा॑: । सर्व॑म् । आयु॑: । न॒य॒तु॒ । जीव॑नाय ॥२.२४॥


    स्वर रहित मन्त्र

    आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति स्थ। तान्वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ॥

    स्वर रहित पद पाठ

    आ । रोहत । आयु: । जरसम् । वृणाना: । अनुऽपूर्वम् । यतमाना: । यति । स्थ । तान् । व: । त्वष्टा । सुऽजनिमा । सऽजोषा: । सर्वम् । आयु: । नयतु । जीवनाय ॥२.२४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 24

    भाषार्थ -
    (यति स्थ) जितने तुम हो, (अनुपूर्वम्) एक के पीछे दूसरा,- इस प्रकार (यतमानाः) प्रयत्न करते हुए, (जरसम् वृणानाः) और जरावस्था को प्राप्त हो कर, (आयुः) आायु के शिखर तक (आरोहत) आरोहण करो, चढ़ो ! (सुजनिमा) उत्तम मनुष्य-जीवन देना वाला तथा (सजोषाः) प्रीति करने वाला (त्वष्टा) जगत् का कारीगर परमेश्वर, (तान् वः) उन तुम को, (जीवनाय) जीवित रहने के लिये, (सर्वम् आयुः) पूर्ण आयु तक (नयतु) ले चले या पहुंचाए।

    इस भाष्य को एडिट करें
    Top