अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 27
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
उत्ति॑ष्ठता॒ प्र त॑रता सखा॒योऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम्। अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न् ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒य॒: । अश्म॑न्ऽवती । न॒दी । स्य॒न्द॒ते॒ । इ॒यम् । अत्र॑ । ज॒ही॒त॒ । ये । अस॑न् । अशि॑वा: । शि॒वान् । स्यो॒नान् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥२.२७॥
स्वर रहित मन्त्र
उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम्। अत्रा जहीत ये असन्नशिवाः शिवान्त्स्योनानुत्तरेमाभि वाजान् ॥
स्वर रहित पद पाठउत् । तिष्ठत । प्र । तरत । सखाय: । अश्मन्ऽवती । नदी । स्यन्दते । इयम् । अत्र । जहीत । ये । असन् । अशिवा: । शिवान् । स्योनान् । उत् । तरेम । अभि । वाजान् ॥२.२७॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 27
भाषार्थ -
(सखायः) हे मित्रो ! (उत्तिष्ठत) उठो, (प्रतरता) और तैरो, (इयम्) यह (अश्मन्वती) पथरीली (नदी) रोगाक्रान्त जीवनरूप नदी (स्यन्दते) बह रही है। (अत्रा) यहीं अर्थात् इस संगठन में ही (जहीत) छोड़ दो, त्याग दो (ये) जो कि (अशिवाः असन्) अकल्याणकारी कर्म हैं, (शिवान्) कल्याणकारी (स्योनान्) और सुखदायक (वाजान्) अन्नों को (अभि) लक्ष्य करके (उत्तरेम) हम तैर जायें, पार हो जायें।
टिप्पणी -
[अशिवाः = रोग और तज्जन्य कर्म। शिवान् =स्वास्थ्यकारी, अन्न, औषध, तथा कर्म। तरेम = रोग के कष्टों से पार हो जायें]।