अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 28
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
वै॑श्वदे॒वीं वर्च॑सा॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः। अ॑ति॒क्राम॑न्तो दुरि॒ता प॒दानि॑ श॒तं हिमाः॒ सर्व॑वीरा मदेम ॥
स्वर सहित पद पाठवै॒श्व॒ऽदे॒वीम् । वर्च॑से । आ । र॒भ॒ध्व॒म् । शु॒ध्दा: । भव॑न्त: । शुच॑य: । पा॒व॒का: । अ॒ति॒ऽक्राम॑न्त: । दु॒:ऽइ॒ता । प॒दानि॑ । श॒तम् । हिमा॑: । सर्व॑ऽवीरा: । म॒दे॒म॒ ॥२.२८॥
स्वर रहित मन्त्र
वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः। अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥
स्वर रहित पद पाठवैश्वऽदेवीम् । वर्चसे । आ । रभध्वम् । शुध्दा: । भवन्त: । शुचय: । पावका: । अतिऽक्रामन्त: । दु:ऽइता । पदानि । शतम् । हिमा: । सर्वऽवीरा: । मदेम ॥२.२८॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 28
भाषार्थ -
(वर्चसे) शरीर की कान्ति के लिये (वैश्वदेवीम्) वैश्वदेवनाम वाली ओषधि [का सेवन] (आरभध्वम्) आरम्भ करो, (शुद्धाः भवन्तः) यक्ष्मरोग के मल से शुद्ध होते हुए (पावकाः) पवित्र करने वाली; अग्नि के सदृश (शुचयः) पवित्र हो जाओ। (दुरिता) दुःखदायी या दुष्परिणामी (पदानि) चालों का (अतिक्रामन्तः) अतिक्रमण करते हुए (सर्ववीराः) सब वीर हो कर (शतं हिमाः) सौ वर्ष (मदेम) हम मोद-प्रमोद अनुभव करते रहें।
टिप्पणी -
[प्रकरणानुसार यह अर्थ सङ्गत प्रतीत होता है। अथर्व० ८।७।४ का मन्त्रांश इस सम्बन्ध में द्रष्टव्य है। यथा:- "ते वीरुधो बेश्वदेवीरुग्राः पुरुष जीवनीः"; अर्थात् वैश्वदेवी वीरुधें, ओषधियां, रोग के विनाशन में उग्र हैं, और पुरुषों को जीवन प्रदान करती हैं। ये ओषधियां यक्ष्म का विनाश करती है देखो (अथर्व० ८।७।२-५ आदि)। वीरुधः= वि + रुध्, विविध रोगों को अवरुद्ध करने वाली; या रोगविरोधिनी ओषधियां। पदानि = पद् गतौ]।