अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 21
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्त॑ ए॒ष इत॑रो देव॒याना॑त्। चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमी॒हेमे वी॒रा ब॒हवो॑ भवन्तु ॥
स्वर सहित पद पाठपर॑म् । मृ॒त्यो॒ इति॑ । अनु॑ । परा॑ । इ॒हि॒ । पन्था॑म् । य: । ते॒ । ए॒ष: । इत॑र: । दे॒व॒ऽयाना॑त् । चक्षु॑ष्मते । शृ॒ण्व॒ते । ते॒ । ब्र॒वी॒मि॒ । इ॒ह । इ॒मे । वी॒रा: । ब॒हव॑: । भ॒व॒न्तु॒ ॥२.२१॥
स्वर रहित मन्त्र
परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात्। चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥
स्वर रहित पद पाठपरम् । मृत्यो इति । अनु । परा । इहि । पन्थाम् । य: । ते । एष: । इतर: । देवऽयानात् । चक्षुष्मते । शृण्वते । ते । ब्रवीमि । इह । इमे । वीरा: । बहव: । भवन्तु ॥२.२१॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 21
भाषार्थ -
(मृत्यो) हे मृत्यु ! (अनु) निरन्तर (परम् पन्थाम्) दूर के मार्ग पर (परेहि) तू परे चली जा, (यः ते एषः) जो यह तेरा मार्ग (देवयानात् इतरः) देवों के मार्ग से भिन्न है। मानो (ते चक्षुष्मते शृण्वते) तुझ देखते हुए तथा सुनते हुए के प्रति (ब्रवीमि) मैं कहता हूं। (इह) इस देवों के मार्ग में (इमे) ये (वीराः) धर्मवीर तथा शूरवीर (बहवः) बहुत से (भवन्तु) हों।
टिप्पणी -
[जीवन के दो मार्ग हैं-पितृयाण तथा देवयान। देवयान सत्यमय है और पितृयाण सन्तानधर्मियों का। पितृयाण में मृत्यु का राज्य होता है, व्यक्ति मृत्यु और पुनर्जन्म की शृङ्खला में बन्धे रहते हैं, और देवयानी मोक्ष प्राप्त कर मृत्यु की मार से बच जाते हैं। "सत्यं वै देवाः, अनृतं मनुष्याः"]।