Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 14
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    अ॒यं ग्रावा॑ पृ॒थुबु॑ध्नो वयो॒धाः पू॒तः प॒वित्रै॒रप॑ हन्तु॒ रक्षः॑। आ रो॑ह॒ चर्म॒ महि॒ शर्म॑ यच्छ॒ मा दंप॑ती॒ पौत्र॑म॒घं नि गा॑ताम् ॥

    स्वर सहित पद पाठ

    अ॒यम् । ग्रावा॑ । पृ॒थुऽबु॑ध्न: । व॒य॒:ऽधा: । पू॒त: । प॒वित्रै॑: । अप॑ । ह॒न्तु॒ । रक्ष॑: । आ । रो॒ह॒ । चर्म॑ । महि॑ । शर्म॑ । य॒च्छ॒ । मा । दंप॑ती॒ इति॒ दम्ऽप॑ती । पौत्र॑म् । अ॒घम् । नि । गा॒ता॒म् ॥३.१४॥


    स्वर रहित मन्त्र

    अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः। आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रमघं नि गाताम् ॥

    स्वर रहित पद पाठ

    अयम् । ग्रावा । पृथुऽबुध्न: । वय:ऽधा: । पूत: । पवित्रै: । अप । हन्तु । रक्ष: । आ । रोह । चर्म । महि । शर्म । यच्छ । मा । दंपती इति दम्ऽपती । पौत्रम् । अघम् । नि । गाताम् ॥३.१४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 14

    भाषार्थ -
    (अयं ग्रावा) यह ग्रावा (पृथुवुघ्नः) विस्तृत पैदे [अधोभाग] वाला, (वयोधाः) अन्न का आधार, (पवित्रैः) पवित्र जलादि द्वारा (पूतः) पवित्र हुआ (रक्षः) क्षुद्र कीटाणु समूह को (अप हन्तु) अपगत अर्थात् पृथक् करे। हे ग्रावन् ! (चर्म आरोह) चर्म पर आरोहण कर, (महि शर्म यच्छ) महासुख प्रदान कर, (दम्पती) पति-पत्नी (पौत्रमघम्) पुत्र हत्या के पाप या कष्ट को (मा निगाताम्) न प्राप्त हों।

    इस भाष्य को एडिट करें
    Top