अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 38
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उपा॑स्तरी॒रक॑रो लो॒कमे॒तमु॒रुः प्र॑थता॒मस॑मः स्व॒र्गः। तस्मि॑ञ्छ्रयातै महि॒षः सु॑प॒र्णो दे॒वा ए॑नं दे॒वता॑भ्यः॒ प्र य॑च्छान् ॥
स्वर सहित पद पाठउप॑ । अ॒स्त॒री॒: । अक॑र: । लो॒कम् । ए॒तम् । उ॒रु: । प्र॒थ॒ता॒म् । अस॑म: । स्व॒:ऽग: । तस्मि॑न् । श्र॒या॒तै॒ । म॒हि॒ष: । सु॒ऽप॒र्ण: । दे॒वा: । ए॒न॒म् । दे॒वता॑भ्य: । प्र । य॒च्छा॒न् ॥३.३८॥
स्वर रहित मन्त्र
उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः। तस्मिञ्छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यच्छान् ॥
स्वर रहित पद पाठउप । अस्तरी: । अकर: । लोकम् । एतम् । उरु: । प्रथताम् । असम: । स्व:ऽग: । तस्मिन् । श्रयातै । महिष: । सुऽपर्ण: । देवा: । एनम् । देवताभ्य: । प्र । यच्छान् ॥३.३८॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 38
भाषार्थ -
(उप अस्तरीः) तूने आसन बिछाने आदि कर्म कर दिये, (एतम् लोकम् अकरः) इस नवीन लोक अर्थात् आश्रम को तूने प्राप्त कर लिया है। (असमः) जिसकी समता का और कोई आश्रम नहीं, वह (स्वर्गः) विशिष्ट सुख प्रापक आश्रम (उरुः प्रथताम्) खूब फैले, अर्थात् इस आश्रम में बहुत व्यक्ति आए, या इस आश्रम की स्थिति भिन्न-भिन्न स्थानों में हो जाय। (तस्मिन्) उस आश्रम में (महिषः) एक महान् (सुपर्णः) सब का उत्तमरूप में पालन-पोषण करने वाला आचार्य (श्रयातै) निवास करे। (देवाः) स्थानीय दिव्य लोग (एनम्) इसे (देवताभ्यः) आश्रम के दिव्य व्यक्तियों के प्रति (प्र यच्छान्) सौंप दें।