अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 30
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उत्था॑पय॒ सीद॑तो बु॒ध्न ए॑नान॒द्भिरा॒त्मान॑म॒भि सं स्पृ॑शन्ताम्। अमा॑सि॒ पात्रै॑रुद॒कं यदे॒तन्मि॒तास्त॑ण्डु॒लाः प्र॒दिशो॒ यदी॒माः ॥
स्वर सहित पद पाठउत् । स्था॒प॒य॒ । सीद॑त: । बु॒ध्ने । ए॒ना॒न् । अ॒त्ऽभि: । आ॒त्मान॑म् । अ॒भि । सम् ।स्पृ॒श॒न्ता॒म् । अमा॑सि । पात्रै॑: । उ॒द॒कम् । यत् । ए॒तत् । मि॒ता: । त॒ण्डु॒ला: । प्र॒ऽदिश॑: । यदि॑ । इ॒मा: ॥३.३०॥
स्वर रहित मन्त्र
उत्थापय सीदतो बुध्न एनानद्भिरात्मानमभि सं स्पृशन्ताम्। अमासि पात्रैरुदकं यदेतन्मितास्तण्डुलाः प्रदिशो यदीमाः ॥
स्वर रहित पद पाठउत् । स्थापय । सीदत: । बुध्ने । एनान् । अत्ऽभि: । आत्मानम् । अभि । सम् ।स्पृशन्ताम् । अमासि । पात्रै: । उदकम् । यत् । एतत् । मिता: । तण्डुला: । प्रऽदिश: । यदि । इमा: ॥३.३०॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 30
भाषार्थ -
(बुध्ने सीदतः) कुम्भी के तल पर बैठे (एनान्) इन तण्डुलों को (उत्थापय) उठा, ताकि ये (अद्भिः) जलों के साथ (आत्मानम्) अपने आप का (अभि संस्पृशन्ताम्) सम्यक्-स्पर्श करें। (पात्रैः) पात्रों द्वारा (उदकम्) जल को (अमासि) तूने मापा है, (यत् एतत्) जोकि यह कुम्भी में है। (तण्डुलाः) तण्डुल भी (मिताः) मापे हुए है, (यदि) यदि (इमाः प्रदिशः) इन प्रकृष्ट निर्देशों को (अमासि) तू जानता है।
टिप्पणी -
[पकाने वाले से कहा है कि तू तण्डुल पकाने के लिये, जल और तण्डुल के पारस्परिक अनुपात को जान ले। अमासि = अ + मा (मापना, और ज्ञान) + सि। तण्डुल पकने के पश्चात् अधिक जल को तण्डुलों के निकालने पर जल के घुले तण्डुल के कई पौष्टिक अंश व्यर्थ हो जाते है]।