अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 52
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
यद॒क्षेषु॒ वदा॒ यत्समि॑त्यां॒ यद्वा॒ वदा॒ अनृ॑तं वित्तका॒म्या। स॑मा॒नं तन्तु॑म॒भि सं॒वसा॑नौ॒ तस्मि॒न्त्सर्वं॒ शम॑लं सादयाथः ॥
स्वर सहित पद पाठयत् । अ॒क्षेषु॑ । वदा॑: । यत् । सम्ऽइ॑त्याम् । यत् । वा॒ । वदा॑: । अनृ॑तम् । वि॒त्त॒ऽका॒म्या । स॒मा॒नम् । तन्तु॑म् । अ॒भि। स॒म्ऽवसा॑नौ । तस्मि॑न् । सर्व॑म् । शम॑लम् । सा॒द॒या॒थ॒:॥३.५२॥
स्वर रहित मन्त्र
यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या। समानं तन्तुमभि संवसानौ तस्मिन्त्सर्वं शमलं सादयाथः ॥
स्वर रहित पद पाठयत् । अक्षेषु । वदा: । यत् । सम्ऽइत्याम् । यत् । वा । वदा: । अनृतम् । वित्तऽकाम्या । समानम् । तन्तुम् । अभि। सम्ऽवसानौ । तस्मिन् । सर्वम् । शमलम् । सादयाथ:॥३.५२॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 52
भाषार्थ -
(यद् अनृतम्) जो असत्य (अक्षेषु) मुकद्दमों में (वदा) तुम बोलते हो, (यत् समित्याम्) जो राष्ट्रिय सभा-समिति में, (यद्वा) या जो (वितकाम्या) धन की कामना से (वदा) असत्य बोलते हो, (समानम्) एक ही (तन्तुम्) व्यापी यज्ञभावना का वस्त्र (अभिसंवसानौ) पहिनते हुए तुम दोनों, (तस्मिन्) उस यज्ञभावना में, (सर्वं शमलम्) समग्र अनृतमल का (सादयाथः) विशीर्ण कर दो।
टिप्पणी -
[अक्षेषु=Legal procedure, law suit (आप्टे)। तन्तुम् = तन् विस्तारे, व्यापी यज्ञ, सत्य का व्यापी व्रतरूपी यज्ञ। या The supreme Being (आप्टे) अर्थात् परमेश्वर। परमेश्वर रूपी वस्त्र में अपने-आप को लिपटे जानते हुए। सादयाथः=शद्लृ विशरणगत्यवसादनेषु। शमलम् = शम् = (शान्ति) + अलम् (समाप्ति), अनृतरूपी मल के कारण चित्त अशान्त हो जाता है]