अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 40
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
याव॑न्तो अ॒स्याः पृ॑थि॒वीं सच॑न्ते अ॒स्मत्पु॒त्राः परि॒ ये सं॑बभू॒वुः। सर्वां॒स्ताँ उप॒ पात्रे॑ ह्वयेथां॒ नाभिं॑ जाना॒नाः शिश॑वः स॒माया॑न् ॥
स्वर सहित पद पाठयाव॑न्त: । अ॒स्या: । पृ॒थि॒वीम् । सच॑न्ते । अ॒स्मत् । पु॒त्रा: । परि॑ । ये । स॒म्ऽब॒भू॒वु: । सर्वा॒न् । तान् । उप॑ । पात्रे॑ । ह्व॒ये॒था॒म् । नाभि॑म् । जा॒ना॒ना: । शिश॑व: । स॒म्ऽआया॑न् ॥३.४०॥
स्वर रहित मन्त्र
यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः। सर्वांस्ताँ उप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥
स्वर रहित पद पाठयावन्त: । अस्या: । पृथिवीम् । सचन्ते । अस्मत् । पुत्रा: । परि । ये । सम्ऽबभूवु: । सर्वान् । तान् । उप । पात्रे । ह्वयेथाम् । नाभिम् । जानाना: । शिशव: । सम्ऽआयान् ॥३.४०॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 40
भाषार्थ -
(अस्याः अस्मत् परि) इस पत्नी से और मुझ से (ये पुत्राः) जो पुत्र (सं बभूवुः) पैदा हुए हैं, (यावन्तः) और जितने (पृथिवीं सचन्ते) पृथिवी पर है, अर्थात् जीवित हैं, (तान् सर्वान्) उन सब को, (पात्रे) खाने के पात्र के (उप) समीप (हृयेथाम्) तुम दोनों बुलाओ, (नाभिं जानानाः) सम्बन्ध जानते हुए (शिशवः) शिशु (समायान्) सम्मिलित होने के लिये पायें।
टिप्पणी -
[सब शिशु माता-पिता के साथ मिल कर साथ-साथ भोजन किया करें। पुत्राः = पुत्र और पुत्रियां। इसीलिये मन्त्र के उत्तरार्ध में शिशवः पद पठित है। नाभिं जानानाः= एक माता के पेट से पैदा हुए अपने आप को जानते हुए]।