Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 43
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    अ॒ग्नी रक्ष॑स्तपतु॒ यद्विदे॑वं क्र॒व्यात्पि॑शा॒च इ॒ह मा प्र पा॑स्त। नु॒दाम॑ एन॒मप॑ रुध्मो अ॒स्मदा॑दि॒त्या ए॑न॒मङ्गि॑रसः सचन्ताम् ॥

    स्वर सहित पद पाठ

    अ॒ग्नि: । रक्ष॑: । त॒प॒तु॒ । यत् । विऽदे॑वम् । क्र॒व्य॒ऽअत् । पि॒शा॒च: । इ॒ह । मा । प्र । पा॒स्त॒ । नु॒दाम॑: । ए॒न॒म् । अप॑ । रु॒ध्म॒: । अ॒स्मत् । आ॒दि॒त्या: । ए॒न॒म् । अङ्गि॑रस: । स॒च॒न्ता॒म् ॥३.४३॥


    स्वर रहित मन्त्र

    अग्नी रक्षस्तपतु यद्विदेवं क्रव्यात्पिशाच इह मा प्र पास्त। नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् ॥

    स्वर रहित पद पाठ

    अग्नि: । रक्ष: । तपतु । यत् । विऽदेवम् । क्रव्यऽअत् । पिशाच: । इह । मा । प्र । पास्त । नुदाम: । एनम् । अप । रुध्म: । अस्मत् । आदित्या: । एनम् । अङ्गिरस: । सचन्ताम् ॥३.४३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 43

    भाषार्थ -
    (अग्निः) ज्ञानाग्नि (रक्षः) राक्षसी विचार को (तपतु) तपा दे, भस्मीभूत कर दें (यद् विदेवम्) जो कि देवविरोधी है, परमेश्वर की सत्ता को स्वीकार नहीं करता, नास्तिकतारूपी है। (क्रव्याद् पिशाचः) मांसभक्षी यह पैशाची विचार (इह) इस हमारे जीवन में (मा प्रपास्त) हमारा रक्त न पीए। (एनं नुदाम) इसे हम दूर करते हैं, (अस्मत्) अपने पास आने का इस का मार्ग (अपरुध्मः) दूर से ही रोक देते हैं। (आदित्याः) आदित्य ब्रह्मचारी (अङ्गिरसः) ज्ञानाग्नि विद्या के जानने वाले (एनम्) इस पैशाची विचार के साथ (सचन्ताम्) अपना सम्बन्ध स्थापित करें [इस के विनाश के लिये]।

    इस भाष्य को एडिट करें
    Top