अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 55
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्र्यवसाना सप्तपदा शङ्कुमत्यतिजागतशाक्वरातिशाक्वरधार्त्यगर्भातिधृतिः
सूक्तम् - स्वर्गौदन सूक्त
प्राच्यै॑ त्वा दि॒शे॒ग्नयेऽधि॑पतयेऽसि॒ताय॑ रक्षि॒त्र आ॑दि॒त्यायेषु॑मते। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥
स्वर सहित पद पाठप्राच्यै॑ । त्वा॒ । दि॒शे । अ॒ग्नये॑ । अधि॑ऽपतये । अ॒सि॒ताय॑ । र॒क्षि॒त्रे । आ॒दि॒त्याय॑ । इषु॑ऽमते । ए॒तम् । परि॑। द॒द्म॒: । तम् । न॒: । गो॒पा॒य॒त॒ ।आ । अ॒स्माक॑म् । आऽए॑तो: । दि॒ष्टम् । न॒: । अत्र॑ । ज॒रसे॑ । नि । ने॒ष॒त् । ज॒रा । मृ॒त्यवे॑ । परि॑ । न॒:। द॒दा॒तु॒ । अथ॑ । प॒क्वेन॑ । स॒ह । सम् । भ॒वे॒म॒ ॥३.५५॥
स्वर रहित मन्त्र
प्राच्यै त्वा दिशेग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते। एतं परि दद्मस्तं नो गोपायतास्माकमैतोः। दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥
स्वर रहित पद पाठप्राच्यै । त्वा । दिशे । अग्नये । अधिऽपतये । असिताय । रक्षित्रे । आदित्याय । इषुऽमते । एतम् । परि। दद्म: । तम् । न: । गोपायत ।आ । अस्माकम् । आऽएतो: । दिष्टम् । न: । अत्र । जरसे । नि । नेषत् । जरा । मृत्यवे । परि । न:। ददातु । अथ । पक्वेन । सह । सम् । भवेम ॥३.५५॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 55
भाषार्थ -
(प्राच्यै दिशे) पूर्व दिशा के लिये, (अग्नये अधिपतये) अधपति अग्नि के लिये, (रक्षित्रे असिताय) रक्षक असित के लिये, (इषुमते आदित्याय) इषु अर्थात् रश्मियों वाले आदित्य के लिये, (एतं त्वा) इस तुझ को (परिदद्मः) हम सौंपते हैं। (नः) हमारे (तम्) उस बन्धु की (गोपायत) रक्षा करो, (अस्माकम्) हमारे उस बन्धु को (ऐतौः) सर्वत्र जाने, आने में समर्थ करो। (दिष्टम्) निर्दिष्ट आयु (अत्र) इस जीवन में या पृथिवी में (नः) हमें (जरसे) जरावस्था तक (निनेषत्) ले चले, (जरा) बुढ़ापा (नः) हमें (मृत्यवे) मृत्यु के लिये (परि ददातु) दे या सोंप दे, (अथ) तदनन्तर (पक्वेन सह) पके अन्न के साथ या कर्मों के परिपाक के साथ (सं भवेम) हम उत्पन्न हों।
टिप्पणी -
[प्राची दिशा का अधिपति हैं अग्नि, अर्थात् सर्वाग्रणी परमेश्वर। प्राकृतिक अग्नियां भी प्राची दिशा से उद्यत होती और पश्चिम दिशा में अस्त होती हैं। सर्वाग्रणी परमेश्वर असित है, वह अन्य किसी शक्ति द्वारा बद्ध नहीं, वह स्वयंभू है, स्वाश्रित सत्ता वाला है, वह सब का रक्षक है। आदित्य की रश्मियां उस के इषु हैं, वाण हैं, जिन द्वारा वह अन्धकार, शज्ञान तथा रोगों का विनाश करता है। दिष्टम् = वेद द्वारा निर्दिष्ट आयु मनुष्य की १०० वर्षों की है, "जीवेम शरदः शतम्" (अथर्व १९।६७।१)। ऐतोः= आ (सर्वत्र) + इण् (गतौ) + तोसुन्। असिताय= अ+सित (षिञ् बन्धने) + क्त। आदित्याय इषुमते= उद्यन्नादित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः" (अथर्व २।३२।१); रश्मियों द्वारा हनन करने से रश्मियां इषु रूप हैं। पक्वेन = "अन्नाद् रेतः, रेतसः पुरुषः" परिपक्व रेतस्, या पके अन्न से उत्पन्न रेतस् के साथ जन्म। अथवा कर्मों के परिपाक के साथ जन्म। ऐतोः (ईश्वरे तोसुन् कसुनौ, अष्टा० ३।४।१३)]।