अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 56
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्र्यवसाना सप्तपदा शङ्कुमत्यतिजागतशाक्वरातिशाक्वरधार्त्यगर्भातिधृतिः
सूक्तम् - स्वर्गौदन सूक्त
दक्षि॑णायै त्वा दि॒श इन्द्रा॒याधि॑पतये॒ तिर॑श्चिराजये रक्षि॒त्रे य॒मायेषु॑मते। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥
स्वर सहित पद पाठदक्षि॑णायै । त्वा॒ । दि॒शे । इन्द्रा॑य । अधि॑ऽपतये । तिर॑श्चिऽराजये । र॒क्षि॒त्रे । य॒माय॑ । इषु॑ऽमते । ए॒तम् । परि॑। द॒द्म॒: । तम् । न॒: । गो॒पा॒य॒त॒ ।आ । अ॒स्माक॑म् । आऽए॑तो: । दि॒ष्टम् । न॒: । अत्र॑ । ज॒रसे॑ । नि । ने॒ष॒त् । ज॒रा । मृ॒त्यवे॑ । परि॑ । न॒:। द॒दा॒तु॒ । अथ॑ । प॒क्वेन॑ । स॒ह । सम् । भ॒वे॒म॒ ॥३.५६॥
स्वर रहित मन्त्र
दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते। एतं परि दद्मस्तं नो गोपायतास्माकमैतोः। दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥
स्वर रहित पद पाठदक्षिणायै । त्वा । दिशे । इन्द्राय । अधिऽपतये । तिरश्चिऽराजये । रक्षित्रे । यमाय । इषुऽमते । एतम् । परि। दद्म: । तम् । न: । गोपायत ।आ । अस्माकम् । आऽएतो: । दिष्टम् । न: । अत्र । जरसे । नि । नेषत् । जरा । मृत्यवे । परि । न:। ददातु । अथ । पक्वेन । सह । सम् । भवेम ॥३.५६॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 56
भाषार्थ -
(दक्षिणायै दिशे) दक्षिण दिशा के लिये (इन्द्राय अधिपतये) अधिपति इन्द्र के लिये, (तिश्चीराजये रक्षित्रे) टेढ़े चलने वालों पर राज्य करने वाले रक्षक के लिये, (इषुमते यमाय) इषु वाले जन्म मृत्यु के नियन्ता के लिये; (एतम् त्वा) इस तुझ को। दिष्टं नो०। पूर्ववत् (५५)।
टिप्पणी -
[इन्द्राय = इन्द्रश्च सम्राड् वरुणश्च राजा" (य० ८।३७) द्वारा इन्द्र को सम्राट कहा है। मनुष्य सम्राट्, मनुष्यों से बसी पृथिवी का राजा है, सामुद्रिक जीवजन्तुओं को वश में नहीं कर सकता, परन्तु सम्राट्-परमेश्वर पार्थिव भाग तथा सामुद्रिक भाग दोनों का महाराज है। दोनों भागों कि प्राणियों का नियन्ता और उन की जन्म-मृत्यु का नियन्ता है। तिरश्ची राजयेः-परमेश्वर समुद्र में टेंढ़ी गतियों से चलने वाले जीव जन्तुओं का भी राजा है। मृत्यु उस का महास्त्र है, जिस से कोई बच नहीं सकता, पार्थिव-सम्राट् को भी मृत्यु आ घेरती है। परमेश्वर के लिये कहा है कि "स उ एव महायमः", अर्थात् परमेश्वर महायम है (अथर्व० १३।४। पर्याय १।५); तथा "सः एव मृत्युः सो मृतम्" (अथर्व० १३।४, पर्याय ६।२५), अर्थात् परमेश्वर मृत्यु है, वह अमृत है, तथा “यो मारयति प्राणयति यस्मात् प्राणन्ति भुवनानि विश्वा" (अथर्व० १३।३।३), अर्थात् जो मार देता है प्राणित करता है, जिस से सब भुवन प्राणित होते हैं। इस से भी ज्ञात होता कि मृत्यु और जीवन का दाता परमेश्वर ही है।]