अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 7
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
प्राचीं॑प्राचीं प्र॒दिश॒मा र॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते। यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दंपती॒ सं श्र॑येथाम् ॥
स्वर सहित पद पाठप्राची॑म्ऽप्राचीम् । प्र॒ऽदिश॑म् । आ । र॒भे॒था॒म् । ए॒तम् । लो॒कम् । अ॒त्ऽदधा॑ना: । स॒च॒न्ते॒ । यत् । वा॒म् । प॒क्वम् । परि॑ऽविष्टम् । अ॒ग्नौ । तस्य॑ । गुप्त॑ये । दं॒प॒ती॒ इति॑ दम्ऽपती । सम् । श्र॒ये॒था॒म् ॥३.७॥
स्वर रहित मन्त्र
प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते। यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥
स्वर रहित पद पाठप्राचीम्ऽप्राचीम् । प्रऽदिशम् । आ । रभेथाम् । एतम् । लोकम् । अत्ऽदधाना: । सचन्ते । यत् । वाम् । पक्वम् । परिऽविष्टम् । अग्नौ । तस्य । गुप्तये । दंपती इति दम्ऽपती । सम् । श्रयेथाम् ॥३.७॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 7
भाषार्थ -
(प्राचीम्, प्राचीम्) प्रत्येक प्रगतिशील (प्रदिशम्) प्रकृष्ट निर्देश के अनुसार (आरभेथाम्) जीवन प्रारम्भ करो। (श्रद्दधाना) श्रद्धालु लोग (एतम, लोकम्) इस गृहस्थ लोक के साथ (सचन्ते) अपना सम्बन्ध करते हैं। (वाम्) तुम दोनों का (यत् पक्वम्) जो पका अन्न है, जोकि (अग्नौ) अग्नि में वैश्वदेव्य आहुतिरूप में (परिविष्टम्) मानो परोसा गया है, (तस्य गुप्तये) उस कर्म को सुरक्षित करने के लिये, (दम्पती) हे घर के तुम दोनों स्वामी ! (संश्रयेथाम्) परस्पर मिल कर रहो।
टिप्पणी -
[गृहस्थ का सेवन श्रद्धा से करना चाहिये, केवल शारीरिक भोग के लिये नहीं, और दैनिक धर्मकृत्यों का विलोप न होने देना चाहिये। दम्पती = दमे (गृहनाम, निघं० ३।४) + पती; अथवा "जाया और पति"। प्राची = torward is also eastern (ह्विटनी)। अगले मन्त्रों में दक्षिण दिशा, प्रतीची दिशा उत्तर, तथा ध्रुवा का वर्णन है। ये दिशाएं भी जीवन सम्बन्धी निर्देशों को सूचित करती हैं। ये दिशाएँ। (Cardinal Point) कम्पस द्वारा सूचित दिशाओं या सूर्य के उदयास्त तथा उत्तरायण और दक्षिणायन को सूचित नहीं करतीं]।