Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 17
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - स्वराडार्षी पङ्क्तिः सूक्तम् - स्वर्गौदन सूक्त

    स्व॒र्गं लो॒कम॒भि नो॑ नयासि॒ सं जा॒यया॑ स॒ह पु॒त्रैः स्या॑म। गृ॒ह्णामि॒ हस्त॒मनु॒ मैत्वत्र॒ मा न॑स्तारी॒न्निरृ॑ति॒र्मो अरा॑तिः ॥

    स्वर सहित पद पाठ

    स्व॒:ऽगम् । लो॒कम् । अ॒भि । न॒: । न॒या॒सि॒ । सम् । जा॒यया॑ । स॒ह । पु॒त्रै: । स्या॒म॒ । गृ॒ह्णामि॑ । हस्त॑म् । अनु॑ । मा॒ । आ । ए॒तु॒ । अत्र॑ । मा । न॒: । ता॒री॒त् । नि:ऽऋ॑ति: । मो इति॑ । अरा॑ति: ॥३.१७॥


    स्वर रहित मन्त्र

    स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम। गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन्निरृतिर्मो अरातिः ॥

    स्वर रहित पद पाठ

    स्व:ऽगम् । लोकम् । अभि । न: । नयासि । सम् । जायया । सह । पुत्रै: । स्याम । गृह्णामि । हस्तम् । अनु । मा । आ । एतु । अत्र । मा । न: । तारीत् । नि:ऽऋति: । मो इति । अराति: ॥३.१७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 17

    भाषार्थ -
    हे ज्योतिष्मान् ! (१६), (नः) हमें (स्वर्ग१ लोकम् अभि) सद् गृहस्थरूपी स्वर्ग लोक की ओर (नयासि) ले चल, ताकि हम (जायया) पत्नी के (सम् स्याम) साथ हों, अर्थात् पत्नियों वाले हों, और (पुत्रैः सह स्याम) पुत्रों के साथ हों। हे वधू ! (हस्तं गृह्णामि) मैं तेरा पाणिग्रहण करता हूं, (अत्र) इस गृहस्थ में वह (मा अनु एतु) मेरी अनुव्रता हो। गृहस्थ में (निर्ऋतिः) कष्ट (मा तारीत्) हमें न प्राप्त हो (मा अरातिः) न अदानवृत्ति प्राप्त हो।

    इस भाष्य को एडिट करें
    Top