अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 20
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
त्रयो॑ लो॒काः संमि॑ता॒ ब्राह्म॑णेन॒ द्यौरे॒वासौ पृ॑थि॒व्यन्तरि॑क्षम्। अं॒शून्गृ॑भी॒त्वान्वार॑भेथा॒मा प्या॑यन्तां॒ पुन॒रा य॑न्तु॒ शूर्प॑म् ॥
स्वर सहित पद पाठत्रय॑: । लो॒का: । सम्ऽमि॑ता: । ब्राह्म॑णेन । द्यौ: । ए॒व । अ॒सौ । पृ॒थि॒वी । अ॒न्तरि॑क्षम् । अं॒शून् । गृ॒भी॒त्वा । अ॒नु॒ऽआर॑भेथाम् । आ । प्या॒य॒न्ता॒म् । पुन॑: । आ । य॒न्तु॒ । शूर्प॑म् ॥३.२०॥
स्वर रहित मन्त्र
त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम्। अंशून्गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥
स्वर रहित पद पाठत्रय: । लोका: । सम्ऽमिता: । ब्राह्मणेन । द्यौ: । एव । असौ । पृथिवी । अन्तरिक्षम् । अंशून् । गृभीत्वा । अनुऽआरभेथाम् । आ । प्यायन्ताम् । पुन: । आ । यन्तु । शूर्पम् ॥३.२०॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 20
भाषार्थ -
(ब्राह्मणेन) ब्रह्मज्ञ तथा वेदज्ञ व्यक्ति द्वारा (त्रयः लोकाः) तीन लोक (संमिता) सम्यक्तया जाने हुए होते हैं, (असौ द्यौः) वह द्युलोक, (पृथिवी, अन्तरिक्षम्, एव) पृथिवी और अन्तरिक्ष [ये तीनों] ही। (अंशून् गृभीत्वा) तण्डुल के कणों को ले कर (आप्यायन्ताम्) जब कि ये कण पर्याप्त इकट्ठे हो जांय, - (अनु आरभेथाम्) तदनन्तर छांटना आरम्भ करो, और इस निमित्त कण (पुनः) फिर (शूर्पम्) छाज में (आ यन्तु) आ जाय।
टिप्पणी -
[ब्राह्मणेन = मन्त्र १८ में "देवयन्तम्" पद द्वारा देवों का निर्देश किया है। माता, पिता, आचार्य, अतिथि तो सेवनीय देव हैं ही, परन्तु ब्रह्मज्ञ-और-देवज्ञ व्यक्ति, जिन्हें कि तीनों लोकों का ज्ञान हैं, विशेषतया सेवनीय हैं, यह निर्देश मन्त्र के प्रथमार्ध में दिया है। अंशून= जब धान कूटा जाता है तो कतिपय तण्डुल टूट जाते हैं, उन कणों को लेकर छाज द्वारा पुनः छांट लेना चाहिये। संमिताः = सम् + मिताः (ज्ञाताः)]