Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 46
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    स॒त्याय॑ च॒ तप॑से दे॒वता॑भ्यो नि॒धिं शे॑व॒धिं परि॑ दद्म ए॒तम्। मा नो॑ द्यू॒तेऽव॑ गा॒न्मा समि॑त्यां॒ मा स्मा॒न्यस्मा॒ उत्सृ॑जता पु॒रा मत् ॥

    स्वर सहित पद पाठ

    स॒त्याय॑ । च॒ । तप॑से । दे॒वता॑भ्य: । नि॒ऽधिम् । शे॒व॒ऽधिम् । परि॑ । द॒द्म॒: । ए॒तम् । मा । न॒: । द्यू॒ते । अव॑ । गा॒त् । मा । सम्ऽइ॑त्याम् । मा । स्म॒ । अ॒न्यस्मै॑ । उत् । सृ॒ज॒त॒ । पु॒रा । मत् ॥३.४६॥


    स्वर रहित मन्त्र

    सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम्। मा नो द्यूतेऽव गान्मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत् ॥

    स्वर रहित पद पाठ

    सत्याय । च । तपसे । देवताभ्य: । निऽधिम् । शेवऽधिम् । परि । दद्म: । एतम् । मा । न: । द्यूते । अव । गात् । मा । सम्ऽइत्याम् । मा । स्म । अन्यस्मै । उत् । सृजत । पुरा । मत् ॥३.४६॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 46

    भाषार्थ -
    (सत्याय च तपसे) सत्य और तपश्चर्या की वृद्धि के लिये, (देवताभ्यः) दिव्यगुणी विद्वानों के प्रति (एतं शेवधिं निधिम्) इस सुख दायक खजाने को (परि दद्मः) हम देते हैं, या सौंपते हैं। (नः) हमारा यह धन (द्यूते) द्यूत कर्म में (मा अवगात्) भ्रष्ट न हो, (मा समित्याम्) न युद्ध में; और (मत् पुरा) मुझ से विना पूछे, (मा स्म अन्यस्मै उत्सृजत) न अन्य किसी के प्रति दो।

    इस भाष्य को एडिट करें
    Top