अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 57
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्र्यवसाना सप्तपदा शङ्कुमत्यतिजागतशाक्वरातिशाक्वरधार्त्यगर्भातिधृतिः
सूक्तम् - स्वर्गौदन सूक्त
प्र॒तीच्यै॑ त्वा दि॒शे वरु॑णा॒याधि॑पतये॒ पृदा॑कवे रक्षि॒त्रेऽन्ना॒येषु॑मते। ए॒तं परि॑ दद्म॒स्तं नो॑ गोपाय॒तास्माक॒मैतोः॑। दि॒ष्टं नो॒ अत्र॑ ज॒रसे॒ नि ने॑षज्ज॒रा मृ॒त्यवे॒ परि॑ णो ददा॒त्वथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥
स्वर सहित पद पाठप्र॒तीच्यै॑ । त्वा॒ । दि॒शे । वरु॑णाय । अधि॑ऽपतये । पृदा॑कवे । र॒क्षि॒त्रे । अन्ना॑य । इषु॑ऽमते । ए॒तम् । परि॑। द॒द्म॒: । तम् । न॒: । गो॒पा॒य॒त॒ ।आ । अ॒स्माक॑म् । आऽए॑तो: । दि॒ष्टम् । न॒: । अत्र॑ । ज॒रसे॑ । नि । ने॒ष॒त् । ज॒रा । मृ॒त्यवे॑ । परि॑ । न॒:। द॒दा॒तु॒ । अथ॑ । प॒क्वेन॑ । स॒ह । सम् । भ॒वे॒म॒ ॥३.५६॥
स्वर रहित मन्त्र
प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेऽन्नायेषुमते। एतं परि दद्मस्तं नो गोपायतास्माकमैतोः। दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥
स्वर रहित पद पाठप्रतीच्यै । त्वा । दिशे । वरुणाय । अधिऽपतये । पृदाकवे । रक्षित्रे । अन्नाय । इषुऽमते । एतम् । परि। दद्म: । तम् । न: । गोपायत ।आ । अस्माकम् । आऽएतो: । दिष्टम् । न: । अत्र । जरसे । नि । नेषत् । जरा । मृत्यवे । परि । न:। ददातु । अथ । पक्वेन । सह । सम् । भवेम ॥३.५६॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 57
भाषार्थ -
(प्रतीच्यै दिशे) पश्चिम दिशा के लिये, (अधिपतये वरुणाय) अधिपति वरुण के लिये, (पृदाकवे रक्षित्रे) पालन साधन भूतान्न के प्रदानकर्ता रक्षक के लिये, (इषुमते अन्नाय) इषु वाले अन्न१ के लिये (एतं त्वा) इस तुझ को० दिष्टं नो०। पूर्ववत् (५५)।
टिप्पणी -
[वरुणाय = वरुण है जलाधिपति। यथा “वरुणोपामधिपतिः” (अथर्व० ५।२४।४), अर्थात् वरुण जलों का अधिपति है। प्रायः वर्षा ऋतु में प्रथमवर्षा, पश्चिम समुद्र की मानसून वायु द्वारा आती है। वर्षा और अन्न, तथा पालन-पोषण का परस्पर घनिष्ठ सम्बन्ध है। इसलिये वरुण, पृदाकु और अन्न का वर्णन मन्त्र में हुआ है। अन्न इषु है क्षुधा का। पृदाकुः = पृ (पालने) + दा + कृ (डुन्, उणा० ५।२८, बाहुलकात्)। इस दृष्टि से "पदाकु",- वरुण तथा रक्षिता हो सकता है, सर्प अर्थ में नहीं। वरुण द्वारा वर्षाकारी परमेश्वर का वर्णन हुआ है। "वरुण का अर्थ श्रेष्ठ भी है। वर्षाकारी होने के कारण वह श्रेष्ठ है। वरुण का अर्थ निवारण कर्ता भी है (अथर्व० ४।१६।१-९)। वह क्षुधा का और अन्नाभाव से उत्पन्न होने बाले कष्टों, और मृत्यु का निवारण करता है, -अन्नोत्पादन द्वारा परमेश्वर को अन्न भी कहा है, "अहमन्नम्"]। [१. "अहमन्नम्" (तैत्ति० उप० भृग बल्ली)।]