Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 56
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आसुरी गायत्री
सूक्तम् - ब्रह्मगवी सूक्त
आ द॑त्से जिन॒तां वर्च॑ इ॒ष्टं पू॒र्तं चा॒शिषः॑ ॥
स्वर सहित पद पाठआ । द॒त्से॒ । जि॒न॒ताम् । वर्च॑: । इ॒ष्टम् । पू॒र्तम् । च॒ । आ॒ऽशिष॑: ॥१०.१०॥
स्वर रहित मन्त्र
आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥
स्वर रहित पद पाठआ । दत्से । जिनताम् । वर्च: । इष्टम् । पूर्तम् । च । आऽशिष: ॥१०.१०॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 56
विषय - वेदवाणी रोकने के दोषों का उपदेश।
पदार्थ -
[हे वेदवाणी !] (जिनताम्) हानिकारकों का (वर्चः) तेज, (इष्टम्) यज्ञ [अग्निहोत्र, वेदाध्ययन, अतिथिसत्कार आदि] (पूर्तम्) पूर्णता [सर्वोपकारी कर्म कूप, तड़ाग, आराम, वाटिका आदि] (च) और (आशिषः) इच्छाओं को (आ दत्से) तू हर लेती है ॥५६॥
भावार्थ - जो मनुष्य वैदिक रीति से विरुद्ध चलकर अग्निहोत्र, वेदध्ययन आदि छल से करना चाहता है, उससे उसकी इष्टसिद्धि नहीं होती ॥५६॥
टिप्पणी -
५६−(आ दत्से) हरसि (जिनताम्) ज्या वयोहानौ−शतृ। हानिकारकाणाम् (वर्चः) तेजः (इष्टम्) म० १०। अग्निहोत्रवेदाध्ययनातिथ्यादिकर्म (पूर्तम्) म० १०। पूर्णताम्। सर्वोपकारिकूपतडागारामवाटिकादिकर्म (च) (आशिषः) आङः शासु इच्छायाम्−क्विप्। क्विप्प्रत्यये तस्यापि भवतीति वक्तव्यम्। वा० पा० ६।४।३४। इति इत्वम्। हितप्रार्थनाः ॥