Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 13
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आसुर्यनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
सर्वा॑ण्यस्यां घो॒राणि॒ सर्वे॑ च मृ॒त्यवः॑ ॥
स्वर सहित पद पाठसर्वा॑णि। अ॒स्या॒म् । घो॒राणि॑ । सर्वे॑ । च॒ । मृ॒त्यव॑: ॥७.२॥
स्वर रहित मन्त्र
सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥
स्वर रहित पद पाठसर्वाणि। अस्याम् । घोराणि । सर्वे । च । मृत्यव: ॥७.२॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 13
विषय - वेदवाणी रोकने के दोषों का उपदेश।
पदार्थ -
(अस्याम्) इस [वेदवाणी] में [रोके जाने पर−मन्त्र १२] [वेदनिरोधक को] (सर्वाणि) सब (घोराणि) घोर [महाभयानक] कर्म (च) और (सर्वे) सब प्रकार के (मृत्यवः) मृत्यु होते हैं ॥१३॥
भावार्थ - धर्मनिरूपक वेदवाणी में रोक डालने से संसार में घोर पाप छा जाता है, और सब प्राणी महाकष्ट पाते हैं ॥१३, १४॥
टिप्पणी -
१३−(सर्वाणि) समस्तानि (अस्याम्) वेदवाण्याम् (घोराणि) महाभयानककर्माणि (सर्वे) (च) (मृत्यवः) मरणहेतवः ॥