Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 50
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - साम्नी बृहती
सूक्तम् - ब्रह्मगवी सूक्त
क्षि॒प्रं वै तस्य॑ पृच्छन्ति॒ यत्तदासी॑३दि॒दं नु ता३दिति॑ ॥
स्वर सहित पद पाठक्षि॒प्रम् । वै । तस्य॑ । पृ॒च्छ॒न्ति॒ । यत् । तत् । आसी॑३त् । इ॒दम् । नु । ता३त् । इति॑ ॥१,४॥
स्वर रहित मन्त्र
क्षिप्रं वै तस्य पृच्छन्ति यत्तदासी३दिदं नु ता३दिति ॥
स्वर रहित पद पाठक्षिप्रम् । वै । तस्य । पृच्छन्ति । यत् । तत् । आसी३त् । इदम् । नु । ता३त् । इति ॥१,४॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 50
विषय - वेदवाणी रोकने के दोषों का उपदेश।
पदार्थ -
(क्षिप्रम्) शीघ्र (वै) निश्चय करके (तस्य) उस [वेदनिन्दक] के विषय में (पृच्छन्ति) लोग पूँछते हैं−“(नु) क्या (इदम्) यह [स्थान] (ता३त् इति) वही है, (यत्) जो (तत्) वह (आसी३त्) [पहिले] था” ॥५०॥
भावार्थ - जब वेदनिन्दक क्षणिक वृद्धि पाकर खोटे कर्मों से नष्ट हो जाता है, जिज्ञासु लोग उसका कारण खोजकर सत्य धर्म में दृढ़ होते हैं ॥५०॥
टिप्पणी -
५०−(क्षिप्रम्) (वै) (तस्य) (पृच्छन्ति) जिज्ञासन्ते (यत्) स्थानम् (तत्) (आसी३त्) प्लुतरूपम्। भूतकाले वर्तमानमभवत् (इदम्) प्रत्यक्षम् (नु) प्रश्ने (ता३त्) प्लुतरूपम्। तदेव (इति) वाक्यसमाप्तौ ॥