Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 12
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मौदन सूक्त

    उ॑पश्व॒से द्रु॒वये॑ सीदता यू॒यं वि वि॑च्यध्वं यज्ञियास॒स्तुषैः॑। श्रि॒या स॑मा॒नानति॒ सर्वा॑न्त्स्यामाधस्प॒दं द्वि॑ष॒तस्पा॑दयामि ॥

    स्वर सहित पद पाठ

    उ॒प॒ऽश्व॒से । द्रु॒वये॑ । सी॒द॒त॒ । यू॒यम् । वि । वि॒च्य॒ध्व॒म् । य॒ज्ञि॒या॒स0952ग: । तुषै॑: । श्रि॒या । स॒मा॒नान् । अति॑ । सर्वा॑न् । स्या॒म॒ । अ॒ध॒:ऽप॒दम् । द्वि॒ष॒त: । पा॒द॒या॒मि॒ ॥१.१२॥


    स्वर रहित मन्त्र

    उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः। श्रिया समानानति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥

    स्वर रहित पद पाठ

    उपऽश्वसे । द्रुवये । सीदत । यूयम् । वि । विच्यध्वम् । यज्ञियास0952ग: । तुषै: । श्रिया । समानान् । अति । सर्वान् । स्याम । अध:ऽपदम् । द्विषत: । पादयामि ॥१.१२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 12

    टिप्पणीः - १२−(उपश्वसे) श्वस प्राणने-क्विप्। उत्तमजीवनयुक्ताय (द्रवये) द्रु गतौ, औणादिकः कि प्रत्ययः। गतये। उद्योगाय (सीदत) उपविशत (यूयम्) (वि) विविधम् (विच्यध्वम्) विचिर् पृथग्भावे। पृथग् भवत (यज्ञियासः) असुगागमः। हे पूजार्हाः (तुषैः) धान्यत्वग्भिः। बुषैः (श्रिया) संपत्या (समानान्) तुल्यगुणयुक्तान् (सर्वान्) (अति) अतीत्य (स्याम) भवेम (अधस्पदम्) अ० २।७।२। पादयोरधस्तात् (द्विषतः) शत्रून् (पादयामि) पातयामि ॥

    इस भाष्य को एडिट करें
    Top