अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व ॥
स्वर सहित पद पाठतम् । इ॒दम् । निऽग॑तम् । सह॑: । स: । ए॒ष: । एक॑: । ए॒क॒ऽवृत् । एक॑: । ए॒व ॥४.१२॥
स्वर रहित मन्त्र
तमिदं निगतं सहः स एष एक एकवृदेक एव ॥
स्वर रहित पद पाठतम् । इदम् । निऽगतम् । सह: । स: । एष: । एक: । एकऽवृत् । एक: । एव ॥४.१२॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 12
विषय - रोहित, परमेश्वर का वर्णन।
भावार्थ -
(तम्) उसको ही (इदं) यह समस्त (सहः) शक्ति (निगतम्) पूर्णरूप से प्राप्त है। (सः एषः एकः) वह यह एक ही है। (एकवृत्) एकमात्र स्वयं समर्थ और (एकः एव) ऐश्वर्य में एक, अद्वितीय ही है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्मं रोहितादित्यो देवता। त्रिष्टुप छन्दः। षट्पर्यायाः। मन्त्रोक्ता देवताः। १-११ प्राजापत्यानुष्टुभः, १२ विराङ्गायत्री, १३ आसुरी उष्णिक्। त्रयोदशर्चं प्रथमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें