अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 16
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
न द्वि॒तीयो॒ न तृ॒तीय॑श्चतु॒र्थो नाप्यु॑च्यते ॥
स्वर सहित पद पाठन । द्वि॒तीय॑: । न । तृ॒तीय॑: । च॒तु॒र्थ: । न । अपि॑ । उ॒च्य॒ते॒ ॥५.३॥
स्वर रहित मन्त्र
न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥
स्वर रहित पद पाठन । द्वितीय: । न । तृतीय: । चतुर्थ: । न । अपि । उच्यते ॥५.३॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 16
विषय - अद्वितीय परमेश्वर का वर्णन।
भावार्थ -
वह परमेश्वर (न द्वितीयः) न दूसरा है, (न तृतीयः) न तीसरा, (चतुर्थः न अपि उच्यते) और चौथा भी नहीं कहा जाता। (न पञ्चमः) न पांचवां है (न षष्ठः) न छठा, (न सप्तमः) सातवां भी नहीं (उच्यते) कहा जाता। (न अष्टमः) न आठवां है, (न नवमः) न नवां और (दशम अपि न उच्यते) दशवां भी नहीं कहा जाता। प्रत्युत वह सब से ‘प्रथम’ सर्वश्रेष्ठ सब से अद्वितीय और सब से मुख्य है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १४ भुरिक् साम्नी त्रिष्टुप्, १५ आसुरी पंक्तिः, १६, १९ प्राजापत्याऽनुष्टुप, १७, १८ आसुरी गायत्री। अष्टर्चं द्वितीयं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें