अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 48
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - साम्न्युष्णिक्
सूक्तम् - अध्यात्म सूक्त
नम॑स्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ॥
स्वर सहित पद पाठनम॑: । ते॒ । अ॒स्तु॒ । प॒श्य॒त॒ । पश्य॑ । मा॒ । प॒श्य॒त॒ ॥८.३॥
स्वर रहित मन्त्र
नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥
स्वर रहित पद पाठनम: । ते । अस्तु । पश्यत । पश्य । मा । पश्यत ॥८.३॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 48
विषय - परमेश्वर का वर्णन।
भावार्थ -
हे (पश्यत) दर्शनीय, अथवा सर्वद्रष्टः ! पश्यत ! परमात्मन् ! (ते नमः अस्तु) तुझे हमारा नमस्कार हो। हे (पश्यत) सर्वद्रष्टः ! (मा पश्य) मुझे अपने उपासक को दया कर देखिये।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ४६ आसुरी गायत्री, ४७ यवमध्या गायत्री, ४८ साम्नी उष्णिक्, ४९ निचृत् साम्नी बृहती, ५० प्राजापत्यानुष्टुप, ५१ विराड गायत्री। षडृचात्मक पञ्चमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें