Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 52
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - अध्यात्म सूक्त

    उ॒रुः पृ॒थुः सु॒भूर्भुव॒ इति॒ त्वोपा॑स्महे व॒यम् ॥

    स्वर सहित पद पाठ

    उ॒रु: । पृ॒थु: । सु॒ऽभू: । भुव॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥९.१॥


    स्वर रहित मन्त्र

    उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥

    स्वर रहित पद पाठ

    उरु: । पृथु: । सुऽभू: । भुव: । इति । त्वा । उप । आस्महे । वयम् ॥९.१॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 52

    भावार्थ -
    हे परमात्मन् ! (वयम्) हम लोग (उरुः) ‘उरु’ सर्वशक्तिमान्, महान् (पृथुः) अति विस्तृत, सर्वव्यापक ‘पृथुः’ (सुभूः) उत्तम शक्तिरूप में समस्त पदार्थों में वर्तमान ‘सुभू’ (भुवः) अन्तरिक्ष के समान व्यापक या सर्वत्र का उत्पादक ‘भुवः’ इत्यादि गुणों और रूपों से (त्वा उपास्महे) हम तेरी उपासना करते हैं।

    ऋषि | देवता | छन्द | स्वर - ५२, ५३ प्राजापत्यानुष्टुभौ, ५४ आर्षी गायत्री, शेषास्त्रिष्टुभः। पञ्चर्चं षष्ठं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top