अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 55
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - साम्न्युष्णिक्
सूक्तम् - अध्यात्म सूक्त
नम॑स्ते अस्तु पश्यत॒ पश्य॑ मा पश्यत ॥
स्वर सहित पद पाठनम॑: । ते॒ । अ॒स्तु॒ । प॒श्य॒त॒ । पश्य॑ । मा॒ । प॒श्य॒त॒ ॥९.४॥
स्वर रहित मन्त्र
नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥
स्वर रहित पद पाठनम: । ते । अस्तु । पश्यत । पश्य । मा । पश्यत ॥९.४॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 55
विषय - परमेश्वर का वर्णन।
भावार्थ -
व्याख्या देखो पञ्चम पर्याय सूक्त के ४८, ४९ मन्त्र॥
टिप्पणी -
‘भवद्वसुर्वृधद्वसु’ इति ह्विटनिकामितः। ५
ऋषि | देवता | छन्द | स्वर - ५२, ५३ प्राजापत्यानुष्टुभौ, ५४ आर्षी गायत्री, शेषास्त्रिष्टुभः। पञ्चर्चं षष्ठं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें