अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 40
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
स य॒ज्ञस्तस्य॑ य॒ज्ञः स य॒ज्ञस्य॒ शिर॑स्कृ॒तम् ॥
स्वर सहित पद पाठस: । य॒ज्ञ: । तस्य॑ । य॒ज्ञ: । स: । य॒ज्ञस्य॑ । शिर॑: । कृ॒तम् ॥७.१२॥
स्वर रहित मन्त्र
स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥
स्वर रहित पद पाठस: । यज्ञ: । तस्य । यज्ञ: । स: । यज्ञस्य । शिर: । कृतम् ॥७.१२॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 40
विषय - परमेश्वर का वर्णन।
भावार्थ -
(सः यज्ञः) वह परमेश्वर स्वयं यज्ञस्वरूप, साक्षात् प्रजापति है। (तस्य) उसका स्वरूप ही (यज्ञः) यज्ञ है। (स) वह परमेश्वर ‘ओ३म्’ रूप से (यज्ञस्य) यज्ञ का (शिरः कृतम्) शिरोभाग बना हुआ है। सैषा एकाक्षरा ऋग् (ओ३म्) तपसोग्रे प्रादुर्बभूव। एषै व यज्ञस्य पुरस्ताद् युज्यते एषा पश्चात् सर्वतः एतया यज्ञस्तायते। इति गोपथ० १। २२ ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - २९, ३३, ३९, ४०, ४५ आसुरीगायत्र्यः, ३०, ३२, ३५, ३६, ४२ प्राजापत्याऽनुष्टुभः, ३१ विराड़ गायत्री ३४, ३७, ३८ साम्न्युष्णिहः, ४२ साम्नीबृहती, ४३ आर्षी गायत्री, ४४ साम्न्यनुष्टुप्। सप्तदशर्चं चतुर्थं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें