Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 51
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - विराड्गायत्री सूक्तम् - अध्यात्म सूक्त

    अम्भो॑ अरु॒णं र॑ज॒तं रजः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥

    स्वर सहित पद पाठ

    अम्भ॑: । अ॒रु॒णम् । र॒ज॒तम् । रज॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.६॥


    स्वर रहित मन्त्र

    अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥

    स्वर रहित पद पाठ

    अम्भ: । अरुणम् । रजतम् । रज: । सह: । इति । त्वा । उप । आस्महे । वयम् ॥८.६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 51

    भावार्थ -
    हे परमात्मन् ! (वयम्) हम (अम्भः) जल के समान संब प्राणी के उत्पादक (अरुणम्) प्रकाशस्वरूप (रजतम्) चित्त के अनुरञ्जक, आनन्दस्वरूप, (रजः) समस्त लोकों और ऐर्श्वय विभूतियों से सम्पन्न, (सहः) सब के वश करनेहारे. परम बलस्वरूप (इति) इन गुणों और रूपों से (त्वा उपास्महे) तेरी उपसना करते हैं।

    ऋषि | देवता | छन्द | स्वर - ४६ आसुरी गायत्री, ४७ यवमध्या गायत्री, ४८ साम्नी उष्णिक्, ४९ निचृत् साम्नी बृहती, ५० प्राजापत्यानुष्टुप, ५१ विराड गायत्री। षडृचात्मक पञ्चमं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top