अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 39
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
स वै य॒ज्ञाद॑जायत॒ तस्मा॑द्य॒ज्ञोजा॑यत ॥
स्वर सहित पद पाठस: । वै । य॒ज्ञात् । अ॒जा॒य॒त॒ । तस्मा॑त् । य॒ज्ञ: । अ॒जा॒य॒त॒ ॥७.११॥
स्वर रहित मन्त्र
स वै यज्ञादजायत तस्माद्यज्ञोजायत ॥
स्वर रहित पद पाठस: । वै । यज्ञात् । अजायत । तस्मात् । यज्ञ: । अजायत ॥७.११॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 39
विषय - परमेश्वर का वर्णन।
भावार्थ -
(सः वै यज्ञाद् अजायत्) वह यज्ञ से प्रकट होता है और उससे यज्ञ उत्पन्न होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - २९, ३३, ३९, ४०, ४५ आसुरीगायत्र्यः, ३०, ३२, ३५, ३६, ४२ प्राजापत्याऽनुष्टुभः, ३१ विराड़ गायत्री ३४, ३७, ३८ साम्न्युष्णिहः, ४२ साम्नीबृहती, ४३ आर्षी गायत्री, ४४ साम्न्यनुष्टुप्। सप्तदशर्चं चतुर्थं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें