Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 23
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - आर्ची गायत्री सूक्तम् - अध्यात्म सूक्त

    भू॒तं च॒ भव्यं॑ च श्र॒द्धा च॒ रुचि॑श्च स्व॒र्गश्च॑ स्व॒धा च॑ ॥

    स्वर सहित पद पाठ

    भू॒तम् । च॒ । भव्य॑म् । च॒ । श्र॒ध्दा । च॒ । रुचि॑: । च॒ । स्व॒ऽग: । च॒ । स्व॒धा । च॒ ॥६.२॥


    स्वर रहित मन्त्र

    भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥

    स्वर रहित पद पाठ

    भूतम् । च । भव्यम् । च । श्रध्दा । च । रुचि: । च । स्वऽग: । च । स्वधा । च ॥६.२॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 23

    भावार्थ -
    (यः एतं देवम्) जो इस देव को (एकवृतं वेद) एकमात्र, अखण्ड, एकरस, चेतनरूप से वर्तमान जान लेता है उसको (ब्रह्म च) साक्षात् ब्रह्म-वेद, (तपः च) तप, (कीर्तिः च) कीर्ति, (यशः च) यश, (अम्भः चः) व्यापकशक्ति, (नभः च) बल, प्रबन्धकशक्ति, (ब्राह्मणवर्चसम्) ब्राह्मणों का ब्रह्मतेज (अन्नं च) अन्न और (अन्नाद्यं च) अन्न आदि का भोग सामर्थ्य, इसी प्रकार (भूतं च) भूतकाल (भव्यं च) भव्य, भविष्यत् (श्रद्धा च) सत्य धारणा (रुचिः) रुचि, कान्ति, यथेष्ट अभिलाषा, (स्वर्गः च) सुखमय लोक (स्वधा च) और ‘अमृत’ मोक्षपद भी प्राप्त होता है।

    ऋषि | देवता | छन्द | स्वर - २२ भुरिक् प्राजापत्या त्रिष्टुप्, २३ आर्ची गायत्री, २५ एकपदा आसुरी गायत्री, २६ आर्ची अनुष्टुप् २७, २८ प्राजापत्याऽनुष्टुप्। सप्तर्चं तृतीयं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top