अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 46
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
भूया॒निन्द्रो॑ नमु॒राद्भूया॑निन्द्रासि मृ॒त्युभ्यः॑ ॥
स्वर सहित पद पाठभूया॑न् । इन्द्र॑: । न॒मु॒रात् । भूया॑न् । इ॒न्द्र॒ । अ॒सि॒ । मृ॒त्युऽभ्य॑: ॥८.१॥
स्वर रहित मन्त्र
भूयानिन्द्रो नमुराद्भूयानिन्द्रासि मृत्युभ्यः ॥
स्वर रहित पद पाठभूयान् । इन्द्र: । नमुरात् । भूयान् । इन्द्र । असि । मृत्युऽभ्य: ॥८.१॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 46
विषय - परमेश्वर का वर्णन।
भावार्थ -
(इन्द्रः) ऐश्वर्यवान् परमात्मा (नमुराद् भूयान्) नमुर अर्थात् मृत्यु के न होने अर्थात् अमर रहने से भी अधिक ऐश्वर्यवान् है और हे इन्द्र ! परमेश्वर तू (मृत्युभ्यः) सब मौतों से भी (भूयान्) बड़ा और अधिक शक्तिशाली है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ४६ आसुरी गायत्री, ४७ यवमध्या गायत्री, ४८ साम्नी उष्णिक्, ४९ निचृत् साम्नी बृहती, ५० प्राजापत्यानुष्टुप, ५१ विराड गायत्री। षडृचात्मक पञ्चमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें