अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 56
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - निचृत्साम्नी बृहती
सूक्तम् - अध्यात्म सूक्त
अ॒न्नाद्ये॑न॒ यश॑सा॒ तेज॑सा ब्राह्मणवर्च॒सेन॑ ॥
स्वर सहित पद पाठअ॒न्न॒ऽअद्ये॑न । यश॑सा । तेज॑सा । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सेन॑ ॥९.५॥
स्वर रहित मन्त्र
अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥
स्वर रहित पद पाठअन्नऽअद्येन । यशसा । तेजसा । ब्राह्मणऽवर्चसेन ॥९.५॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 56
विषय - परमेश्वर का वर्णन।
भावार्थ -
व्याख्या देखो पञ्चम पर्याय सूक्त के ४८, ४९ मन्त्र॥
टिप्पणी -
॥ इति चतुर्थोऽनुवाकः॥
[ तत्र षट्पर्यायैर्युक्तम् एकं सूक्तम् ऋचश्च षट्पंचाशत् ]
इति त्रयोदशं काण्डं समाप्तम्।
चतुर्भिरनुवाकैश्च सूक्तैश्चापि चतुर्मितैः।
अष्टाशीतिशतेनर्ग्भिः पूर्यतेऽसौ त्रयोदशः॥
वाणवस्वंङ्कचन्द्राब्दाषाढकृष्णाष्टमीतिथौ॥
शशाङ्केऽथर्वणः काण्डं त्रयोदशमपूर्यत॥
इति प्रतिष्ठित विद्यालंकार-मीमांसातीर्थविरुदोपशोभित-श्रीमज्जयदेवशर्मणा विरचितेऽथर्वणो ब्रह्मवेदस्यालोकभाष्ये त्रयोदशं काण्डं समाप्तम्।
ऋषि | देवता | छन्द | स्वर - ५२, ५३ प्राजापत्यानुष्टुभौ, ५४ आर्षी गायत्री, शेषास्त्रिष्टुभः। पञ्चर्चं षष्ठं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें