अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तस्यै॒ष मारु॑तो ग॒णः स ए॑ति शि॒क्याकृ॑तः ॥
स्वर सहित पद पाठतस्य॑ । ए॒ष: । मारु॑त: । ग॒ण: । स: । ए॒ति॒ । शि॒क्याऽकृ॑त: ॥४.८॥
स्वर रहित मन्त्र
तस्यैष मारुतो गणः स एति शिक्याकृतः ॥
स्वर रहित पद पाठतस्य । एष: । मारुत: । गण: । स: । एति । शिक्याऽकृत: ॥४.८॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 8
विषय - रोहित, परमेश्वर का वर्णन।
भावार्थ -
(तस्य) उस आत्मा का (एषः) यह (मारुतः गणः) मरुत् सम्बन्धी गण है। (सः) वह प्राणगण और देवगण (शिक्याकृतः एति) मानो इस मूर्धा में और उस महान् परमात्मा में ऐसे प्रतीत होता है जैसे एक छिक्के में धरा हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्मं रोहितादित्यो देवता। त्रिष्टुप छन्दः। षट्पर्यायाः। मन्त्रोक्ता देवताः। १-११ प्राजापत्यानुष्टुभः, १२ विराङ्गायत्री, १३ आसुरी उष्णिक्। त्रयोदशर्चं प्रथमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें