अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 25
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - एकपदासुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
स ए॒व मृ॒त्युः सो॒मृतं॒ सो॒भ्वं स रक्षः॑ ॥
स्वर सहित पद पाठस: । ए॒व । मृ॒त्यु: । स: । अ॒मृत॑म् । स: । अ॒भ्व᳡म् । स: । रक्ष॑: ॥६.४॥
स्वर रहित मन्त्र
स एव मृत्युः सोमृतं सोभ्वं स रक्षः ॥
स्वर रहित पद पाठस: । एव । मृत्यु: । स: । अमृतम् । स: । अभ्वम् । स: । रक्ष: ॥६.४॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 25
विषय - परमेश्वर का वर्णन
भावार्थ -
(सः एव मृत्युः) वह परमात्मा ही (मृत्युः) सब प्राणियों के प्राणों को देह से जुदा करने वाला ‘मृत्युः’ है। (सः अमृतम्) वही परमेश्वर ‘अमृत’ प्राणप्रद है। (सः अभ्वम्) वह ‘अभ्व’ कभी न पैदा होने वाला या महान् स्तुति योग्य है। (सः रक्षः) वही सब का रक्षक है। (सः रुद्रः) वह ‘रुद्र’ है। (सः वसुवनिः) वह समस्त वास करने हारे जीवों और लोकों का एकमात्र भजन करने और आजीविका देने वाला है। साक्षात् ‘अग्नि’ रूप है, और वही (वसुदेये) यज्ञ में देय = दान करने योग्य आहुति में (नमोवाके) और ‘नमः’ वचन पूर्वक करने योग्य ईश्वरप्रार्थना स्तुति आदि ब्रह्मयज्ञ में भी (वषट्कारः) नमः और ‘स्वाहा’ और वषट वौषट् आदि स्वरूप होकर (अनुसंहितः) निरन्तर स्मरण किया जाता है।
टिप्पणी -
‘वसुः’ यज्ञो वै वसुः। श० १। ७। १। ९। १४॥ स एषोऽग्निरत्र वसुः। श० ९। ३। २। १॥ इन्द्रो वसुधेयः। श० १। ८। २। १६॥ अग्निर्वै वसुवनिः। श० १। ८। २। १६॥ यज्ञो वै नमः। श०। ७। ४। १। ३०॥ अन्नं नमः। श० ६। ३। १ १६॥ वाग् वै रेतः रेत एव एतत् सिञ्चति। षट् इति ऋतो वै षट्। तदृतुषु एतद् रेतः सिंचति यदेष वषट्कारः। श० १। ७। २। २१॥
ऋषि | देवता | छन्द | स्वर - २२ भुरिक् प्राजापत्या त्रिष्टुप्, २३ आर्ची गायत्री, २५ एकपदा आसुरी गायत्री, २६ आर्ची अनुष्टुप् २७, २८ प्राजापत्याऽनुष्टुप्। सप्तर्चं तृतीयं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें