अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 33
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
स वै दि॒वोजा॑यत॒ तस्मा॒द्द्यौरधि॑ अजायत ॥
स्वर सहित पद पाठस: । वै । दि॒व: । अ॒जा॒य॒त॒ । तस्मा॑त् । द्यौ: । अधि॑ । अ॒जा॒य॒त॒ ॥७.५॥
स्वर रहित मन्त्र
स वै दिवोजायत तस्माद्द्यौरधि अजायत ॥
स्वर रहित पद पाठस: । वै । दिव: । अजायत । तस्मात् । द्यौ: । अधि । अजायत ॥७.५॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 33
विषय - परमेश्वर का वर्णन।
भावार्थ -
(वै) निश्चय से (दिवः) द्यौलोक, महान् आकाश से (सः अजायत) वह प्रकट होता है (तस्माद्) उससे (द्यौः अधि अजायत) द्यौ, वह महान् आकाश उत्पन्न होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - २९, ३३, ३९, ४०, ४५ आसुरीगायत्र्यः, ३०, ३२, ३५, ३६, ४२ प्राजापत्याऽनुष्टुभः, ३१ विराड़ गायत्री ३४, ३७, ३८ साम्न्युष्णिहः, ४२ साम्नीबृहती, ४३ आर्षी गायत्री, ४४ साम्न्यनुष्टुप्। सप्तदशर्चं चतुर्थं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें