अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 47
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - यवमध्या गायत्री
सूक्तम् - अध्यात्म सूक्त
भूया॒नरा॑त्याः॒ शच्याः॒ पति॒स्त्वमि॑न्द्रासि वि॒भूः प्र॒भूरिति॒ त्वोपा॑स्महे व॒यम् ॥
स्वर सहित पद पाठभूया॑न् । अरा॑त्या: । शच्या॑: । पति॑: । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । वि॒ऽभू: । प्र॒ऽभू: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.२॥
स्वर रहित मन्त्र
भूयानरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥
स्वर रहित पद पाठभूयान् । अरात्या: । शच्या: । पति: । त्वम् । इन्द्र । असि । विऽभू: । प्रऽभू: । इति । त्वा । उप । आस्महे । वयम् ॥८.२॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 47
विषय - परमेश्वर का वर्णन।
भावार्थ -
हे इन्द्र ! परमेश्वर तू (अरात्याः भूयान्) अराति = दरिद्रता या कृपण से भी अधिक बलशाली अधिक ऐश्वर्यवान् है। (शच्याः पतिः त्वम् असि) समस्त शक्ति का स्वामी तू स्वयं है। (विभः प्रभुः इति) ‘विभू’ नाना सामर्थ्यों से सम्पन्न और ‘प्रभु’ उत्तम सामर्थ्यवान् इन नामों से (वयम्) हम (त्वा उपास्महे) तेरी उपासना करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ४६ आसुरी गायत्री, ४७ यवमध्या गायत्री, ४८ साम्नी उष्णिक्, ४९ निचृत् साम्नी बृहती, ५० प्राजापत्यानुष्टुप, ५१ विराड गायत्री। षडृचात्मक पञ्चमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें