अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 32
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
स वै वा॒योर॑जायत॒ तस्मा॑द्वा॒युर॑जायत ॥
स्वर सहित पद पाठस: । वै । वा॒यो: । अ॒जा॒य॒त॒ । तस्मा॑त् । वा॒यु: । अ॒जा॒य॒त॒ ॥७.४॥
स्वर रहित मन्त्र
स वै वायोरजायत तस्माद्वायुरजायत ॥
स्वर रहित पद पाठस: । वै । वायो: । अजायत । तस्मात् । वायु: । अजायत ॥७.४॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 32
विषय - परमेश्वर का वर्णन।
भावार्थ -
(वै) इसी प्रकार (सः) वह परमेश्वरी शक्ति (वायोः) वायु से (अजायत) प्रादुर्भूत या प्रकट होती है। और (वायुः) यह वायु (तस्मात् अजायत) उस परमेश्वर से उत्पन्न होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - २९, ३३, ३९, ४०, ४५ आसुरीगायत्र्यः, ३०, ३२, ३५, ३६, ४२ प्राजापत्याऽनुष्टुभः, ३१ विराड़ गायत्री ३४, ३७, ३८ साम्न्युष्णिहः, ४२ साम्नीबृहती, ४३ आर्षी गायत्री, ४४ साम्न्यनुष्टुप्। सप्तदशर्चं चतुर्थं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें