अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 38
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - साम्न्युष्णिक्
सूक्तम् - अध्यात्म सूक्त
स वा ऋ॒ग्भ्योजा॑यत॒ तस्मा॒दृचो॑ऽजायन्त ॥
स्वर सहित पद पाठस: । वै । ऋ॒क्ऽभ्य: । अ॒जा॒य॒त॒ । तस्मा॑त् । ऋच॑: । अ॒जा॒य॒न्त॒ ॥७.१०॥
स्वर रहित मन्त्र
स वा ऋग्भ्योजायत तस्मादृचोऽजायन्त ॥
स्वर रहित पद पाठस: । वै । ऋक्ऽभ्य: । अजायत । तस्मात् । ऋच: । अजायन्त ॥७.१०॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 38
विषय - परमेश्वर का वर्णन।
भावार्थ -
(सः वा) वह परमेश्वर (ऋग्भ्यः अजायत) ऋचाओं से प्रकट होता है और ये (ऋचः) ऋचाएं (तस्मात् अजायन्त) उससे ही उत्पन्न होती हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - २९, ३३, ३९, ४०, ४५ आसुरीगायत्र्यः, ३०, ३२, ३५, ३६, ४२ प्राजापत्याऽनुष्टुभः, ३१ विराड़ गायत्री ३४, ३७, ३८ साम्न्युष्णिहः, ४२ साम्नीबृहती, ४३ आर्षी गायत्री, ४४ साम्न्यनुष्टुप्। सप्तदशर्चं चतुर्थं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें