Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 50
    सूक्त - ब्रह्मा देवता - अध्यात्मम् छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - अध्यात्म सूक्त

    अम्भो॒ अमो॒ महः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥

    स्वर सहित पद पाठ

    अम्भ॑: । अम॑: । मह॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.५॥


    स्वर रहित मन्त्र

    अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥

    स्वर रहित पद पाठ

    अम्भ: । अम: । मह: । सह: । इति । त्वा । उप । आस्महे । वयम् ॥८.५॥

    अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 50

    भावार्थ -
    हे परमात्मन् ! (वयम्) हम (त्वा) आपकी (अम्भः) ‘अम्भः’ सर्वव्यापक शान्त जल के समान सर्वप्राणप्रद, (अमः) ज्ञानस्वरूप (महः) महान् तेजस्वरूप, परमपूजनीय (सहः) ‘सहः’ सर्ववशयिता (इति) इन गुणों से (उपास्महे) उपसना करते हैं।

    ऋषि | देवता | छन्द | स्वर - ४६ आसुरी गायत्री, ४७ यवमध्या गायत्री, ४८ साम्नी उष्णिक्, ४९ निचृत् साम्नी बृहती, ५० प्राजापत्यानुष्टुप, ५१ विराड गायत्री। षडृचात्मक पञ्चमं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top