अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 50
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
अम्भो॒ अमो॒ महः॒ सह॒ इति॒ त्वोपा॑स्महे व॒यम् ॥
स्वर सहित पद पाठअम्भ॑: । अम॑: । मह॑: । सह॑: । इति॑ । त्वा॒ । उप॑ । आ॒स्म॒हे॒ । व॒यम् ॥८.५॥
स्वर रहित मन्त्र
अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥
स्वर रहित पद पाठअम्भ: । अम: । मह: । सह: । इति । त्वा । उप । आस्महे । वयम् ॥८.५॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 50
विषय - परमेश्वर का वर्णन।
भावार्थ -
हे परमात्मन् ! (वयम्) हम (त्वा) आपकी (अम्भः) ‘अम्भः’ सर्वव्यापक शान्त जल के समान सर्वप्राणप्रद, (अमः) ज्ञानस्वरूप (महः) महान् तेजस्वरूप, परमपूजनीय (सहः) ‘सहः’ सर्ववशयिता (इति) इन गुणों से (उपास्महे) उपसना करते हैं।
टिप्पणी -
(। ०। ०॥) उभयोर्विद्वोः स्थाने ‘नमस्ते अस्तु’ इति अन्नाद्येने’तच मन्त्रद्वयं वैदिकैः परिपठ्यते।
ऋषि | देवता | छन्द | स्वर - ४६ आसुरी गायत्री, ४७ यवमध्या गायत्री, ४८ साम्नी उष्णिक्, ४९ निचृत् साम्नी बृहती, ५० प्राजापत्यानुष्टुप, ५१ विराड गायत्री। षडृचात्मक पञ्चमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें